SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णकव्यवहारः. वायव्युत्तरयोयुतिरैशानी स्वत्रिभागयुगहीना । दशगुणिताष्टाविंशतिरवशिष्टा व्योनि कति कीराः ॥ १६ ॥ काचिद्वसन्तमासे प्रसूनफलगुच्छभारनम्रोद्याने । कुसुमासवरसरञ्जितशुककोकिलमधुपमधुरनिस्वननिचिते ॥ १७ ॥ हिमकरधवले पृथुले सौधतले सान्द्ररुन्द्रमदुतल्पे । फणिफणनितम्बबिम्बा कनदमलाभरणशोभाङ्गी ।। १८ ॥ पाठीनजठरनयना कठिनस्तनहारनम्रतनुमध्या। सह निजपतिना युवती रात्रौ प्रीत्यानुरममाणा ॥ १९ ॥ प्रणयकलहे समुत्थे मुक्तामयकण्ठिका तदबलायाः । छिन्नावनौ निपतिता तत्रयशश्चेटिकां प्रापत् ॥ २० ॥ षड्भागः शय्यायामनन्तरानन्तरार्धमितिभागाः ।। षट्सङ्ख्यानास्तस्याः सर्वे सर्वत्र सम्पतिताः ॥ २१ ॥ एकाग्रषष्टिशतयुतसहस्रमुक्ताफलानि दृष्टानि । तन्मौक्तिकप्रमाणं प्रकीर्णकं वेत्सि चेत् कथय ।। २२ ।। 'स्फुरदिन्द्रनीलवर्ण षट्पदबृन्दं प्रफुल्लितोद्याने । दृष्टं तस्याष्टांशोऽशोके कुटजे षडंशको लीनः ॥ २३ ॥ . कुटजाशोकविशेषः षड्गुणितो विपुलपाटलीषण्डे । पाटल्यशोकशेषः स्वनवांशोनो विशालसालवने ॥ २४ ॥ पाटल्यशोकशेषो युतस्स्वसप्तांशकेन मधुकवने । पञ्चांशस्सन्दृष्टो वकुलेषूत्फुल्लमुकुलेषु ॥ २५ ॥ तिलकेषु कुरवकेषु च सरलेषानेषु पद्मषण्डेषु । वनकरिकपोलमूलपि सन्तस्थे स एवांशः ॥ २६ ॥ 1 M reads स्फु रतेन्द्र For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy