SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 48 www.kobatirth.org गणितसारसङ्ग्रहः. आदायाम्भोरुहाणि स्तुतिशतमुखरः श्रावकस्तीर्थ कृद्भयः पूजां चक्रे चतुर्भ्यो वृषभजिनवरात त्र्यंशमेषाममुष्य । त्र्यंशं तुर्यं षंडेशं तदनु सुमतये तन्नवद्वादशांशौ शेषेभ्यो द्विद्विपद्मं प्रमुदितमनसादत्त किं तत्प्रमाणम् ॥ ७ ॥ स्ववशीकृतेन्द्रियाणां दूरीकृतविषकषायदोषाणाम् । शीलगुणाभरणानां दयाङ्गनालिङ्गिताङ्गानाम् ॥ ८ ॥ साधूनां सद्वृन्दं सन्दृष्टं द्वादशोऽस्य तर्कज्ञः । स्वत्र्यंशवर्जितोऽयं सैद्धान्तश्छान्दसस्तयोश्शेषः ॥ ९ षड्नोऽयं धर्मकथी स एव नैमित्तिकः स्वपादोनः । वादी तयोर्विशेषः षङ्गुणितोऽयं तपस्वी स्यात् ॥ १० ॥ गिरिशिखरतटे मयोपदृष्टा यतिपतयो नवसङ्गुणाष्टसङ्खयाः । Acharya Shri Kailassagarsuri Gyanmandir रविकर परितापितोज्ज्वलाङ्गाः कथय मुनीन्द्रसमूहमाशु मे त्वम् ॥ ११ ॥ फलभारनम्रकम्रे शालिक्षेत्रे शुकास्समुपविष्टाः । सहसोत्थिता मनुष्यैः सर्वे सन्त्रासितास्सन्तः ॥ १२ ॥ तेषामर्थं प्राचीमाय प्रति जगाम षड्भागः । पूर्वायशेषः स्वदलोनः स्वार्धवर्जितो यामीम् ॥ १३ ॥ याम्यायशेषः स नैर्ऋति स्वद्विपञ्चभागोनः । यामीनैर्ऋत्यशकपरिशेषो वारुणीमाशाम् ॥ १४ ॥ नैर्ऋत्य परविशेषो वायव्यां सस्वकत्रितप्तांशः । वायव्यपरविशेषो युतस्वसप्ताष्टमः सौमीम् ॥ १५ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy