SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कला सवर्णव्यवहारः. अत्रोद्देशकः । राशेः कुतश्चिदधै कुतश्चिदष्टांशक त्रिपञ्चांशः । कस्माद्दिश्यंशार्धं फलमर्थं के स्युरज्ञाताः ॥ ११० ॥ भागभाग जातावुद्देशकः । षट्सप्तभागभागस्त्र्यष्टांशांशश्चतुर्नवांशांशः । त्रिचतुर्थभागभागः किं फलमेतद्युतौ ब्रूहि ॥ १११ ॥ द्वित्र्यंशाप्तं रूपं त्रिपादभक्तं द्विकं द्वयं चापि । द्वित्र्यंशोद्धृतमेकं नवकात्संशोध्य वद शेषम् ॥ ११२ ॥ इति प्रभागभागभागंजाती । 2 भागानुबन्धजातौ सूत्रम्हरहतरूपेष्वंशान् सक्षिप भागानुबन्धजातिविधौ । 'गुणयाग्रांशच्छेदावंशयुतच्छेदहाराभ्याम् ॥ ११३ ॥ रूपभागानुवन्ध उद्देशकः । 'द्वित्रिषट्टाष्टनिष्काणि द्वादशाष्टषडंशकैः । पञ्चाष्टमैस्तमेतानि विंशतेश्शोधय प्रिय ॥ ११४ ॥ सार्धेनैकेन पङ्के साष्टांशैर्दशभिर्हिमम । सार्धाभ्यां कुङ्कुमं द्वाभ्यां क्रीतं योगे कियद्भवेत् ॥ ११५ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'साष्टमाष्टौ षडंशान् षडृद्वादशांशयुतं द्वयम् । त्रयं पश्चाष्टमोपेतं विंशतश्शोधय प्रिय ॥ ११६ ॥ Breads गुणयेदप्रांशहरौ सहितांशच्छेद .. * This stanza is not found in P. For Private and Personal Use Only 41 JI द्वदेत्. 4 This stanza is found only in P,
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy