________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कला सवर्णव्यवहारः.
अत्रोद्देशकः ।
राशेः कुतश्चिदधै कुतश्चिदष्टांशक त्रिपञ्चांशः । कस्माद्दिश्यंशार्धं फलमर्थं के स्युरज्ञाताः ॥ ११० ॥
भागभाग जातावुद्देशकः । षट्सप्तभागभागस्त्र्यष्टांशांशश्चतुर्नवांशांशः । त्रिचतुर्थभागभागः किं फलमेतद्युतौ ब्रूहि ॥ १११ ॥
द्वित्र्यंशाप्तं रूपं त्रिपादभक्तं द्विकं द्वयं चापि । द्वित्र्यंशोद्धृतमेकं नवकात्संशोध्य वद शेषम् ॥ ११२ ॥
इति प्रभागभागभागंजाती ।
2
भागानुबन्धजातौ सूत्रम्हरहतरूपेष्वंशान् सक्षिप भागानुबन्धजातिविधौ । 'गुणयाग्रांशच्छेदावंशयुतच्छेदहाराभ्याम् ॥ ११३ ॥
रूपभागानुवन्ध उद्देशकः ।
'द्वित्रिषट्टाष्टनिष्काणि द्वादशाष्टषडंशकैः ।
पञ्चाष्टमैस्तमेतानि विंशतेश्शोधय प्रिय ॥ ११४ ॥
सार्धेनैकेन पङ्के साष्टांशैर्दशभिर्हिमम ।
सार्धाभ्यां कुङ्कुमं द्वाभ्यां क्रीतं योगे कियद्भवेत् ॥ ११५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'साष्टमाष्टौ षडंशान् षडृद्वादशांशयुतं द्वयम् । त्रयं पश्चाष्टमोपेतं विंशतश्शोधय प्रिय ॥ ११६ ॥
Breads गुणयेदप्रांशहरौ सहितांशच्छेद ..
* This stanza is not found in P.
For Private and Personal Use Only
41
JI द्वदेत्.
4 This stanza is found only in P,