SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 कलासवर्णव्यवहारः. गुणधनगुणसङ्कलितधनयोः सूत्रम्पदामितगुणहतिगुणितप्रभवः स्याद्गुणधनं तदाबूनम् । एकोनगुणविभक्तं गुणसङ्कलित विजानीयात् ॥ ४० ॥ गुणसङ्कलितान्त्यधनानयने तत्सङ्कलितानयने च सूत्रम्--- गुणसङ्कलितान्त्यधनं विगतैकपदस्य गुणधनं भवति । तद्गुणगुणं मुरवोनं व्यकोत्तरभाजितं सारम् ।। ४ १ ।। अत्रोद्देशकः । प्रभवोऽष्टमश्चतुर्थः प्रचयः पञ्च पदमत्र गुणगुणितम् । गुणसङ्कलितं तस्यान्यधनं चाचक्ष्व मे शीघ्रम् ।। ४२ ।। 'गुणधनसङ्कलितधनयोराद्युत्तरपदान्यपि पूर्वोक्तसूत्रैरानयेत् । समानेष्टोत्तरगच्छसङ्कलितगुणसङ्कलितसमधनस्याद्यानयनसत्रममुखमेकं चयगच्छाविष्टौ मुखवित्तरहितगुणचित्या । हृतचयधनमादिगुणं मुखं भवेदिचितिधनसाम्ये ॥ ४३ ॥ अत्रोद्देशकः । भाववार्धिभुवनानि पदान्यम्भोधिपञ्चमुनयस्त्रिहतास्ते । उत्तराणि वदनानि कति स्यु. युग्मसङ्कलितवित्तसमेषु ॥ ४४ ॥ इति भिन्नसङ्कलितं समाप्तम् ।। भिन्नव्युत्कलितम् । भिन्नव्युत्कलिने करणसूत्रं यथा - गच्छाधिकष्टमिष्टं चयहतमूनोत्तरं द्विहादियुतम् । शेषेष्टपदार्धगुणं व्युत्कलितं खेष्टवित्तं च ॥ ४५ ॥ 1 Found cnly in B. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy