________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
गणितसारसङ्ग्रहः प्रकारान्तरेण तदेवाह - द्विगुणचयगुणितवित्तादुत्तरदलमुखविशेषकतिसहितात् । मूलं क्षेपपदोनं प्रचयेन हृतं च गच्छस्स्यात् ॥ ३४ ॥
अत्रोद्देशकः । द्विपञ्चांशो वक्र त्रिगुणचरणस्यादिह चयः पडंशस्सप्तन्नस्त्रिकृतिविहतो वित्तमुदितम् । चयः पश्चाष्टांशः पुनरपि मुखं व्यष्टममिति त्रिचत्वारिंशास्वं प्रिय वद पदं शीघ्रमनयोः ॥ ३५ ॥ आद्युत्तरानयनसूत्रम् - 'गच्छाप्तगणितमादिविगतैकपदार्धगुणितचयहीनम् । पदहतधनमायूनं निरेक पददलहतं प्रचयः ॥ ३६ ॥
अत्रोद्देशकः । त्रिचतुर्थचतुःपञ्चमचयगच्छे खेषुशशिहतैकत्रिंशद्- । वित्ते त्र्यंशचतुःपञ्चममुखगच्छे च वद मुखं प्रचयं च ॥ ३७ ॥
इष्टगच्छयोwस्ताद्युत्तरसमधनद्विगुणत्रिगुणद्विभागत्रिभागधनानयनसूत्रम् --
व्येकात्महतो गच्छस्स्वेष्टनो द्विगुणितान्यपदहीनः ।। मुखमात्मोनान्यकतिढिकेष्टपदघातवर्जिता प्रचयः ॥ ३८ ॥
अत्रोद्देशकः । एकादिगुणविभागस्वं व्यस्ताद्युत्तरे हि वद मित्र । द्वियशोनैकादशपञ्चांशकमिश्रनवपदयोः ॥ ३९ ॥
___ K and B प्रभवो गच्छाप्तफ्नम्.
For Private and Personal Use Only