SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 गणितसारसङ्ग्रहः प्रकारान्तरेण तदेवाह - द्विगुणचयगुणितवित्तादुत्तरदलमुखविशेषकतिसहितात् । मूलं क्षेपपदोनं प्रचयेन हृतं च गच्छस्स्यात् ॥ ३४ ॥ अत्रोद्देशकः । द्विपञ्चांशो वक्र त्रिगुणचरणस्यादिह चयः पडंशस्सप्तन्नस्त्रिकृतिविहतो वित्तमुदितम् । चयः पश्चाष्टांशः पुनरपि मुखं व्यष्टममिति त्रिचत्वारिंशास्वं प्रिय वद पदं शीघ्रमनयोः ॥ ३५ ॥ आद्युत्तरानयनसूत्रम् - 'गच्छाप्तगणितमादिविगतैकपदार्धगुणितचयहीनम् । पदहतधनमायूनं निरेक पददलहतं प्रचयः ॥ ३६ ॥ अत्रोद्देशकः । त्रिचतुर्थचतुःपञ्चमचयगच्छे खेषुशशिहतैकत्रिंशद्- । वित्ते त्र्यंशचतुःपञ्चममुखगच्छे च वद मुखं प्रचयं च ॥ ३७ ॥ इष्टगच्छयोwस्ताद्युत्तरसमधनद्विगुणत्रिगुणद्विभागत्रिभागधनानयनसूत्रम् -- व्येकात्महतो गच्छस्स्वेष्टनो द्विगुणितान्यपदहीनः ।। मुखमात्मोनान्यकतिढिकेष्टपदघातवर्जिता प्रचयः ॥ ३८ ॥ अत्रोद्देशकः । एकादिगुणविभागस्वं व्यस्ताद्युत्तरे हि वद मित्र । द्वियशोनैकादशपञ्चांशकमिश्रनवपदयोः ॥ ३९ ॥ ___ K and B प्रभवो गच्छाप्तफ्नम्. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy