SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलासवणव्यवहारः. 29 इष्टघनधनाद्युत्तरगच्छानयनसूत्रम् -- इष्टचतुर्थः प्रभवः प्रभवात्प्रचयो भवेदिसङ्गणितः । प्रचयश्चतुरभ्यस्तो गच्छस्तेषां युतिबृन्दम् ॥ २७ ॥ अत्रोद्देशकः । द्विमुरवैकचया अंशास्त्रिप्रभवैकोत्तरा हरा उभये । पञ्चपदा वद तेषां घनधनमुरवचयपदानि सरवे ॥ २८ ॥ दृष्टधनाद्युत्तरतो द्विगुणत्रिगुणद्विभागत्रिभागादीष्टधनाद्युत्तरानयन . सूत्रम् दृष्टविभक्तेष्टधनं द्विष्ठं तत्प्रचयताडितं प्रचयः । तत्प्रभवगुणं प्रभवो 'गुणभागस्येष्टवित्तस्य ॥ २९ ॥ . अत्रोद्देशकः । प्रभवस्यों रूपं प्रचयः पञ्चाष्टमस्समानपदम् । इच्छाधनमापि तावत्कथय सरवे को मुखप्रचयी ॥ ३० ॥ प्रचयादादिदिगुणस्त्रयोदशाष्टादशं पदं खेष्टम् । . वित्तं तु सप्तषष्टिः षड्चनभक्ता वदादिचयौ ॥ ३१ ॥ 'मुखमेकं द्विव्यंशः प्रचयो गच्छस्समश्चतुर्नवमः।। धनमिष्टं द्वाविंशतिरकाशीत्या वदादिचयौ ॥ ३२ ।। गच्छानयनसूत्रम् - द्विगुणचयगुणितवित्तादुत्तरदलमुखविशेषकृतिसहितात् । मूलं प्रचयार्धयुतं प्रभवोनं चयहृतं गच्छः ॥ ३३ ॥ 1M गुणभागाद्युत्तरानयनसूत्रम् । AM प्रचयेन. • गुणभागाद्युत्तरेच्छायाः. • This stanza takes the place of stanza No. 31 in M and is omitted in B. 5 Instead of the following two stanzas M reads अष्टोत्तरगुणराशीत्यादिना इस.. पनगच्छ आनेतव्यः and repeats stanza No. 70 given under परिकर्मव्यवहार. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy