________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलासवणव्यवहारः.
29
इष्टघनधनाद्युत्तरगच्छानयनसूत्रम् -- इष्टचतुर्थः प्रभवः प्रभवात्प्रचयो भवेदिसङ्गणितः । प्रचयश्चतुरभ्यस्तो गच्छस्तेषां युतिबृन्दम् ॥ २७ ॥
अत्रोद्देशकः । द्विमुरवैकचया अंशास्त्रिप्रभवैकोत्तरा हरा उभये । पञ्चपदा वद तेषां घनधनमुरवचयपदानि सरवे ॥ २८ ॥
दृष्टधनाद्युत्तरतो द्विगुणत्रिगुणद्विभागत्रिभागादीष्टधनाद्युत्तरानयन . सूत्रम्
दृष्टविभक्तेष्टधनं द्विष्ठं तत्प्रचयताडितं प्रचयः । तत्प्रभवगुणं प्रभवो 'गुणभागस्येष्टवित्तस्य ॥ २९ ॥
. अत्रोद्देशकः । प्रभवस्यों रूपं प्रचयः पञ्चाष्टमस्समानपदम् । इच्छाधनमापि तावत्कथय सरवे को मुखप्रचयी ॥ ३० ॥ प्रचयादादिदिगुणस्त्रयोदशाष्टादशं पदं खेष्टम् । . वित्तं तु सप्तषष्टिः षड्चनभक्ता वदादिचयौ ॥ ३१ ॥ 'मुखमेकं द्विव्यंशः प्रचयो गच्छस्समश्चतुर्नवमः।। धनमिष्टं द्वाविंशतिरकाशीत्या वदादिचयौ ॥ ३२ ।। गच्छानयनसूत्रम् - द्विगुणचयगुणितवित्तादुत्तरदलमुखविशेषकृतिसहितात् ।
मूलं प्रचयार्धयुतं प्रभवोनं चयहृतं गच्छः ॥ ३३ ॥ 1M गुणभागाद्युत्तरानयनसूत्रम् ।
AM प्रचयेन. • गुणभागाद्युत्तरेच्छायाः. • This stanza takes the place of stanza No. 31 in M and is omitted in B.
5 Instead of the following two stanzas M reads अष्टोत्तरगुणराशीत्यादिना इस.. पनगच्छ आनेतव्यः and repeats stanza No. 70 given under परिकर्मव्यवहार.
For Private and Personal Use Only