________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
गणितसारसङ्ग्रहः दृष्टधनाद्युत्तरतो द्विगुणत्रिगुणद्विभागत्रिभागादीष्टधनाद्युत्तरानयनसूत्रम् ---
दृष्टविभक्तेष्टधनं द्विष्ठं तत्पचयताडितं प्रचयः । तत्प्रभवगुणं प्रभवो 'गुणभागस्येष्टवित्तस्य ॥ ४ ॥
अत्रोदेशकः । समगच्छश्चत्वारःषष्टिर्मुखमुत्तरं ततो द्विगुणम् । तड्यादि हतविभक्तस्वेष्टस्याद्युत्तरे ब्रूहि ॥ ८५ ।।
इष्टगच्छपोळस्ताद्युत्तरसमधनद्विगुणत्रिगुणद्विभागत्रिभागादिधनानयनसूत्रम्
व्येकात्महतो गच्छस्त्वेष्टनो द्विगुणितान्यपदहीनः । मुखमात्मोनान्यकृतिदिकेष्टपदघातवर्जिता प्रचयः ॥ ८६ ॥
व अत्रोद्देशकः। पञ्चाष्टगच्छ पुंसो यस्तप्रभवोत्तरे समानधनम् । द्वित्रिगुणादिधनं वा ब्रूहि त्वं गणक विगणय्य ॥ ८७ ॥ द्वादशषोडशपदयोर्व्यस्तप्रभवोत्तरे समानधनम् । . ध्यादिगुणभागधनमपि कथय त्वं गणितशास्त्रज्ञ ॥८॥ असमानोत्तरसमगच्छसमधनस्याद्युत्तरानयनसूत्रम्--
अधिकचयस्यैकादिश्चाधिकचयशेषचयविशेषो गुणितः । विगतैकपदार्थेन सरूपश्च मुरवानि मित्र शेषचयानाम् ॥ ८९ ॥
अत्रोद्देशकः । एकादिषडन्तचयानामेकत्रितयपञ्चसप्तचयानाम् । नवनवगच्छानां समवित्तानां चाशु वद मुखानि सखे ॥९०॥ 1 M गुणभागाद्युत्तरेच्छाया:. : M गुण. . 3M गणकमुखतिलक ।
For Private and Personal Use Only