SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिकर्मव्यवहारः विसदृशादिसदृशगच्छसमंधनानामुत्तरानयनसूत्रम्-अधिकमुखस्यैकचयश्चाधिकमुखशेषमुखविशेषो भक्तःः । विगतैकपदार्थेन सरूपश्च चया भवन्ति शेषमुखानाम् ॥ ११ ॥ अत्रोद्देशकः । एकत्रिपञ्चसप्तनवैकादशवदनपश्चपञ्चपदानाम् । समवित्तानां कथयोत्तराणि गणिताब्धिपारदृश्वन् गणकः ॥ ९२ ॥ अथ गुणधनगुणसङ्कलितधनयोस्सूत्रम् - - पदमितगुणहतिगुणितप्रभवस्रयाद्गुणधनं तदाद्यूनम् । एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ॥ ९३ ॥ गुणसङ्कलिते अन्यदपि सूत्रम् - 'समदलविषमखरूपो गुणगुणितो वर्गताडितो गच्छ । रूपोनः प्रभवन्नो व्येकोत्तरभाजितस्सारम् ॥ ९४ ॥ गुणसङ्कलितान्त्यधनानयने तत्सङ्कलितधनानयने च सूत्रम् -- गुणसङ्कलितान्त्यवनं विगतैकपदस्य गुणधनं भवति । तद्गुणगुणं मुखोनं व्यकोत्तरभाजितं सारम् ॥ ९९ ॥ गुणधनस्योदाहरणम् । स्वयं गृहीत्वा त्रिगुणधनं प्रतिपुरं समार्जति । यः पुरुषोऽष्टनगर्यां तस्य कियत्तिमाचक्ष्व ॥ ९६ ॥ गुणधनस्याद्युत्तरानयनसूत्रम् गुणमादिविभक्तं यत्पदमितवधसमं स एव चयः । गच्छतं गुणितं भवेत्प्रभवः ॥ ९७ ॥ 1M. समयति. For Private and Personal Use Only 21
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy