SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिकर्मव्यवहारः अत्रोद्देशकः । नव वदनं तवपदं भावाधिकशतधनं कियान्प्रचयः । पञ्च चयोऽष्ट पदं षट्पञ्चाशच्छतधनं मुखं कथय ७७ ॥ स्वेष्टाद्युत्तरगच्छानयनसूत्रम् -- सङ्कलिते स्वेष्टहृते हारो गच्छोऽत्र लब्ध इष्टोने । ऊनितमादिश्शेषे व्येकपदार्थोद्धृते प्रचयः ॥ ७८ ॥ अत्रोद्देशकः । चत्वारिंशत्सहिता पञ्चशती गणितमत्र सन्दृष्टम् । गच्छप्रचयप्रभवान् 'गणितज्ञशिरोमणे कथय ॥ ७९ ॥ आद्युत्तरगच्छसर्वमिश्रधनविश्लेषणे सूत्रत्रयम् - उत्तरधनेन रहितं गच्छनैकेन संयुतेन हृतम् । मिश्रधनं प्रभवस्स्यादिति गणकशिरोमणे विद्धि ॥ ८० ॥ आदिधनोनं मिश्रं 'रूपोनपदार्धगुणितगच्छेन । सैकेन हृत प्रचयो गच्छविधानात्पदं मुखे सैके ॥ ८१ ॥ मिश्रादपनीतेष्टौ मुखगच्छौ प्रचयमिश्रविधिलब्धः । यो राशिस्त चयस्स्यात्करणमिदं सर्वसंयोगे ॥ ८२ ॥ अत्रोद्देशकः । द्वित्रिकपश्चदशाग्रा चत्वारिंशन्मुखादिमिश्रधनम् । तत्र प्रभवं प्रचयं गच्छं सर्वं च मे ब्रूहि ॥ ८३ ॥ M विगणय्य सखे ममाचक्ष्व. 2 M Acharya Shri Kailassagarsuri Gyanmandir पदोनपद कृतिदलेन सैकेन । भक्तं प्रच्चयोऽत्र पदं गच्छविधानान्मुखे सैके ॥ For Private and Personal Use Only 19
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy