________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
गणितसारसग्रहः
घनमूलम् । षष्ठे घनमूलपरिकर्मणि करणसूत्रं यथाअन्त्यवनादपहृतघनमलरुतित्रिहतिभाजिते भाज्ये । प्राक्त्रिहताप्तस्य कृतिश्शोध्या शोध्ये घनेऽथ घनम् ॥ १३ ॥ 'घनमेकं वे अपने घन पदकृत्या अजेत्रिगुणयाघनतः । पूर्वत्रिगुणाप्तकृतिस्त्याज्याप्तघनश्च पूर्ववल्लब्धपदैः ॥ ५४ ॥
अत्रोद्देशकः । एकादिनवान्तानां घनात्मनां रत्नशशिनवाब्धीनाम् । 'नगरसवसुरवर्तुगजक्षपाकराणाञ्च मूलं किम् ॥ ५५॥ गतिनयमदशिविशशिनां मुनिगुणवत्वीक्षनव'खराग्नीनाम् । 'वसुरवयुगरवाद्रिगतिकरिचन्द्रतूंनां गृहाण पदम् ॥ ५६ ॥
चतुःपयोध्यग्निशराक्षिदृष्टि हयेभरवव्योमभयेक्षणस्य । वदाष्टकर्माब्धिरवघातिभाव
द्विवहिरनर्तुनगस्य मूलम् ।। ५७ ॥ द्रव्याश्वशैलदुरितरववहयद्रिभयस्य वदत घनमूलम् । नवचन्द्रहिमगुमुनिशशिलब्ध्यम्बरवरयुगस्यापि ॥ १८ ॥ 'गतिगजविषयेषुविधुवराद्रिकरगतियुगस्य भण मूलम् । लेख्याश्वनगनवाचलपुररवरनयजीवचन्द्रमसाम् ॥ ५९॥
गतिरवरदुरितेभाम्भोधितायध्वजाक्षविकृतिनवपदार्थद्रव्यवहीन्दुचन्द्र-। जलधरपथरन्ध्रष्वष्टकानां घनानां
गणक गणितदक्षाचक्ष्व मूलं परीक्ष्य || ६० ॥ इति परिकर्मविधौ षष्ठं घनमूलं समाप्तम् ॥ 1 This stanza is not found in M. 'M गिरि. M रसा. + M विधपुरखरस्वरर्तुज्वलनधराणां". This stanza is not found in M
For Private and Personal Use Only