SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 परिकर्मव्यवहारः अन्त्यान्यस्थानकृतिः परस्परस्थानसङ्गणा त्रिहता। पुन रेवं तद्यो गस्सर्वपदघनान्वितो बृन्दम् ।। ४६ ॥ "अन्त्यस्य घनः कृतिरपि सा त्रिहतोत्सार्य शेषगुणिता वा । शेषकृतिस्व्यन्त्यहता स्थाप्योत्साचैवमत्र विधिः ॥ १७ ॥ अत्रोद्देशकः । एकादिनवान्तानां पञ्चदशानां शरेक्षणस्यापि । रसव योगिरिनगयोः कथय घनं द्रव्यलयोश्च ॥ ४८ ॥ हिमकरगगनेन्दूनां नयगिरिशशिनां वरेन्दुवाणानाम् । वद मुनिचन्द्रयसीनां वृन्दं चतुरुदविगुणशशिनाम् ॥ ४९ ॥ राशिनीकृतोऽयं शतद्वय मिश्रित त्रयोदशभिः । तांदगुणोऽस्मात्रिगुणश्चतुर्गुणः पञ्चगुणितश्च ॥ ५० ॥ शतमष्टषष्टियुक्तं दृष्टमभीष्टे घने विशिष्टतमैः । एकादिभिरष्टान्यैर्गणितं वद तद्धनं शीघ्रम् ॥ ११ ॥ बन्धाम्बर गगनन्द्रियकेशवानां सङ्ख्याः क्रमेण विनिधाय धनं गृहीत्वा । आचक्ष्व लब्धमधुना करणानयोग गम्भरितारतरसागरपारदृश्वन् । ५२ ।। इति परिकर्मविधौ पञ्चमो घनस्समाप्तः ॥ 1Mरपि. ___ M गो वा. 3 This stanza is omitted in M. Che following stanzı is found as a TOTEC in P, K and B ; though not quite explicit, it mentions two of the processes above described : त्रिसमगुणोऽन्त्यस्य घनस्तद्वर्गस्त्रिगुणितो हतश्शेषैः । उत्सार्य शेषकृतिरथ निष्ठा त्रिगुणा घनस्तथाग्रे वा ॥ • Instead of stanzas 48 and 49, M reads एकादिनवान्तानां रुद्राणां हिमकरेन्दूनाम् । वद मुनिचन्द्रयतीनां बृन्दं चतुरुदधिगुणशशिनाम्॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy