________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
परिकर्मव्यवहारः अन्त्यान्यस्थानकृतिः परस्परस्थानसङ्गणा त्रिहता। पुन रेवं तद्यो गस्सर्वपदघनान्वितो बृन्दम् ।। ४६ ॥ "अन्त्यस्य घनः कृतिरपि सा त्रिहतोत्सार्य शेषगुणिता वा । शेषकृतिस्व्यन्त्यहता स्थाप्योत्साचैवमत्र विधिः ॥ १७ ॥
अत्रोद्देशकः । एकादिनवान्तानां पञ्चदशानां शरेक्षणस्यापि । रसव योगिरिनगयोः कथय घनं द्रव्यलयोश्च ॥ ४८ ॥ हिमकरगगनेन्दूनां नयगिरिशशिनां वरेन्दुवाणानाम् । वद मुनिचन्द्रयसीनां वृन्दं चतुरुदविगुणशशिनाम् ॥ ४९ ॥ राशिनीकृतोऽयं शतद्वय मिश्रित त्रयोदशभिः । तांदगुणोऽस्मात्रिगुणश्चतुर्गुणः पञ्चगुणितश्च ॥ ५० ॥ शतमष्टषष्टियुक्तं दृष्टमभीष्टे घने विशिष्टतमैः । एकादिभिरष्टान्यैर्गणितं वद तद्धनं शीघ्रम् ॥ ११ ॥
बन्धाम्बर गगनन्द्रियकेशवानां सङ्ख्याः क्रमेण विनिधाय धनं गृहीत्वा । आचक्ष्व लब्धमधुना करणानयोग
गम्भरितारतरसागरपारदृश्वन् । ५२ ।। इति परिकर्मविधौ पञ्चमो घनस्समाप्तः ॥ 1Mरपि.
___ M गो वा. 3 This stanza is omitted in M. Che following stanzı is found as a TOTEC in P, K and B ; though not quite explicit, it mentions two of the processes above described :
त्रिसमगुणोऽन्त्यस्य घनस्तद्वर्गस्त्रिगुणितो हतश्शेषैः ।
उत्सार्य शेषकृतिरथ निष्ठा त्रिगुणा घनस्तथाग्रे वा ॥ • Instead of stanzas 48 and 49, M reads
एकादिनवान्तानां रुद्राणां हिमकरेन्दूनाम् । वद मुनिचन्द्रयतीनां बृन्दं चतुरुदधिगुणशशिनाम्॥
For Private and Personal Use Only