SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 परिकर्मव्यवहारः द्विस्थानप्रभृतीनां राशीनां सर्ववर्गसंयोगः । तेषां क्रमघातेन द्विगुणेन विमिश्रितो वर्गः ॥ ३० ॥ कृत्वान्त्यकृति हन्याच्छेषपदैद्विगुणमन्त्यमुत्सार्य । शेषानुत्सायैवं करणीयो विधिरयं वर्गे ॥ ३१ ॥ अत्रोद्देशकः । एकादिनवान्तानां पञ्चदशानां द्विसङ्गणाष्टानाम् । व्रतयुगयोश्च रसाग्न्योश्शरनगयोर्नर्गमाचक्ष्व ॥ ३२ ॥ साष्टाविंशत्रिशती चतुस्सहकषष्टिषट्छतिका । द्विशती षट्पञ्चाशन्मिश्रा वर्गीकृता किं स्यात् ।। ३३ ॥ लेख्यागुणेषुबाणद्रव्याणां शरगतित्रिसूर्याणाम् ।। गुणरत्नामिपुराणां वर्ग भण गणक यदि वेत्सि ॥ ३४ ॥ सप्ताशीतित्रिशतसहितं षट्सहस्रं पुनश्च पञ्चत्रिंशच्छतसमधिकं सप्तनिघ्नं सहस्रम् । द्वाविंशत्या युतदशशतं 'वर्गितं तत्रयाणां ब्रूहि त्वं मे गणक गुणवन्सङ्गुणथ्य प्रमाणम् ॥ ३५ ॥ इति परिकमैविधौ तृतीयो वर्गस्समाप्तः ।। वर्गमूलम् । चतुथै वर्गमूलपरिकर्मणि करणसूत्रं यथा-- अन्त्यौजादपहृतकतिमूलेन द्विगुणितेन युग्महतौ । लब्धकृतिस्त्याज्यौजे द्विगुणदलं वर्गमूलफलम् ॥ ३६ ॥ IP, Kand B राशिरेतत्कृतीनाम्. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy