SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 गणितसारसङ्ग्रहः 'सप्तदशत्रिशतयुतान्येकत्रिंशत्सहस्रजम्बूनि । भक्तानि नवत्रिंशन्नरैर्वदैकस्य भागं त्वम् ॥ २४ ॥ 'यधिकदशत्रिशतयुतान्येकत्रिंशत्सहस्रजम्बूनि । सैकाशीतिशतेन प्रहृतानि नरैदेकांशम् ॥ २५ ॥ त्रिदशसहस्त्री सैका षष्टिद्विशतीसहस्रषट्युता। रत्नानां नवपुंसां दत्तैकनरोऽत्र किं लभते ॥ २६ ।। 'एकादिषडन्तानि क्रमेण हीनानि हाटकानि सरवे । विधुजलधिबन्धसङ्ख्यैर्नरैर्हतान्येकभागः कः ॥ २७ ॥ व्यशीतिमिश्राणि चतुश्शतानि चतुस्सहस्रघ्ननगान्वितानि । रत्नानि दत्तानि जिनालयानां त्रयोदशानां कथयैकभागम् ॥ २८ ॥ इति परिकर्मविधौ द्वितीयो भागहारः समाप्तः ।। वर्गः । तृतीये वर्गपरिकर्मणि करणसूत्रं यथा द्विसमवधो घातो वा खेष्टोनयुतद्वयस्य सेष्टकतिः । एकादिद्विचयेच्छागच्छयुतिर्वा भवेद्वर्गः ॥ २९ ॥ M reads the problem contained in this stanza thus: त्रिशतयुतैकत्रिंशत्सहस्रयुक्ता दशाधिका: सत । भक्ताश्चत्वारिंशत्पुरुषेरेकोनैस्तत्र दीनारम् ॥ • This stanza is found only in M. .. एकद्वित्रिचतुःपञ्चषट्रीनाः क्रमेण सम्भक्ताः । सैकचतुःशतसंयुतचत्वारिंशज्जिनालयानां किम् ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy