________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाधिकारः
हि हे द्वावुभौ युगलयुग्मं च लोचनं द्वयम् ।। दृष्टिनेत्राम्बकं द्वन्द्वमक्षिचक्षुर्नयं दृशौ ॥ ५४ ॥ हरनेत्रं पुरं लोकं त्रै(त्रि)रत्नं भुवनत्रयम् । " गुणो वह्निः शिरवी ज्वलनः पावकश्च हुताशनः ॥ ५५ ॥ अम्बुधिविषधिवार्षिः पयोधिस्सागरो गतिः । नलधिबन्धश्चतुर्वेदः कषायस्सलिलाकरः ॥ ५६ ॥ इषुर्वाणं शरं शस्त्रं मूतमिन्द्रियसायकम् । पञ्च व्रतानि विषयः करणीयस्तन्तुसायकः ॥ १७ ॥ ऋतुजीवो रसो लेख्या द्रव्यञ्च षटुकं खरन । कुमारवदनं वर्णं शिलीमुखपदानि च ॥ १८ ॥ शैलमद्रियं भध्रो नगाचलमुनिगिरि : । अश्वाविपन्नगा द्वीप धातुर्व्यसनमातृकम् ॥ ५९ ॥ अष्टौं तनुर्गजः कर्म वसु वारणपुषरम् । द्विरदं दन्ती दिग्दुरितं नागानीकं करी यथा ॥ १० ॥ नव नन्दं च रन्ध्रश्च पदार्थ लब्धकेशवौ । निधिरत्नं ग्रहाणां च दुर्गनाम च सङ्ख्यया ॥ ११ ॥ आकाशं गगनं शून्यमम्बर वं नभो वियत् । । अनन्तमन्तरिक्षं च विष्णुपादं दिवि स्मरेत् ॥ ६२ ॥
अथ स्थाननामानि । एकं तु प्रथमस्थानं द्वितीयं दशसंज्ञिकम् । तृतीयं शतमित्याहुः चतुर्थं तु सहस्त्रकम् ॥ ६३ ॥ पञ्चमं दशसाहस्त्रं षष्ठं स्याल्लक्षमेव च । सप्तमं दशलक्षं तु अष्टमं कोठिरुच्यते ॥ ६४ ॥
For Private and Personal Use Only