SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः पलैादशभिस्साधैः प्रस्थः पलशतद्वयम् । तुला दश तुला मार': सङ्ख्यादक्षाः प्रचक्षते ॥ ४४ ॥ वस्त्राभरणवेत्राणां युगळान्यत्र विंशतिः । कोटकानन्तरं भाष्ये* परिकर्माणि नामत : ॥ ४५ ॥ ___ अथ परिकर्मनामानि । आदिमं गुणकारोऽत्र प्रत्युत्पन्नोऽपि तद्भवेत्। द्वितीयं भागहाराख्यं तृतीयं कृतिरुच्यते ॥ ४६ ॥ चतुर्थ वर्गमूलं हि भाप्यते पञ्चमं धनः ।। घनमूलं ततष्षष्ठं सप्तमं च चितिस्स्मृतम् ॥ ४७ ॥ तत्सङ्कलितमप्युक्तं व्युत्कलितमतोऽष्टमम् । तच्च शेषमिति प्रोक्तं भिन्नान्यष्टावमून्यपि ॥ ४८ ॥ अथ धनर्णशून्यविषयकसामान्यनियमाः । ताडितः वेन राशिः व सोऽविकारी हतो युतः । हीनोऽपि ववधादिः वं योगे खं योज्यरूपकम् ॥ ४९ ॥ झणयोर्धनयोर्घाते भजने च फलं धनम्।.. ऋणं धनर्णयोस्तु स्यात्वर्णयोर्विवरं युतौ ॥ ५० ॥ ऋणयोर्धनयोोगो यथासङ्ख्यमृणं धनम् । शोध्यं धनमणं राशेः ऋणं शोध्यं धनं भवेत् ॥ ११ ॥ धनं धनर्णयोर्वों मूले स्वर्णे तयोः क्रमात् । ऋणं स्वरूपतोऽवर्गों यतस्तस्मान्न तत्पदम ॥ ५२ ॥ अथ सङ्ख्यासंज्ञाः। 'शशी सोमश्च चन्द्रेन्दू प्रालेयांश रजनीकरः । श्वेतं हिमगु रूपश्च मृगाङ्कश्च कलाधरः । ५३ ॥ 1Mt. M डि. ५M विद्याकलासवर्णस्य. • Stanzas 53 to 68 ooour only in M, and are ben here, though erroneous 636068 Doordindagivचाकलासवणस्य. here and there, as found in the original. • Used here in the 4th conjugation, active voice, For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy