SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग संज्ञाधिकारः सेयं चतुर्गुणा वाहः कुम्भः पञ्च प्रवर्तिकाः । इत : परं सुवर्णस्य परिभाषा विभाष्यते ' ॥ ३८ ॥ अथ सुवर्णपरिभाषा । चतुर्भिर्गण्डकैर्गुञ्जा गुञ्जाः पञ्च पणोऽष्ट ते ।। धरणं धरणे कर्षः पलं कर्षचतुष्टयम् ॥ ३९ ॥ _अथ रजतपरिभाषा। धान्यद्वयेन गुजैका गुञ्जायुग्मेन माषकः । माषषोडशकेनात्र धरणं परिभाष्यते ॥ ४० ॥ तद्दयं सार्धकं कर्षः पुराणांश्चतुरः पलम् । रूप्ये मागधमानेन प्राहुस्सङ्ख्यानकोविदाः ॥ ४१ ॥ अथ लोहपरिभाषा। कला नाम चतुष्पादाः सपादाषटूला यवः । यवैश्चतुर्भिरंशस्स्यादागोऽशानां चतुष्टयम् ॥ ४२ ॥ द्राणो भागषट्रेन दीनारोऽस्मादिसणः । द्वौ दीनारौ सतेरं स्यात्साहुलाहेऽत्र सूरयः ।। ४३ ॥ I For the whole of धान्यपरिभाषा, P and B add what is given below as a lother reading and M has it in the original with the variations which are enclosed in brackets. आद्या षोडशिका तत्र कुड(हु)बः प्रस्थ आढक:। द्रोणो मानी ततः खारी क्रमेण (मश:*) चतुराहताः ॥ (सहस्त्रैश्च त्रिभिष्षडिश्शतैश्च वीहिभिस्समम् । यस्सम्पूर्णोऽभवत्सोऽयं कुडबः परिभाष्यते ॥). प्रतिकात्र ताः पञ्च वाहस्तस्याश्चतुर्गुणः । .५ कुम्भस्सपादवाहस्स्यात् (पश्च प्रवर्तिका: कुम्भः) स्वर्णसंज्ञाथ वर्ण्यते ॥ -:: सतेराख्यम्. . • In Baleo. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy