SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः तत्पञ्चकशतं प्रोक्तं प्रमाण मानवेदिभिः । बर्तमाननराणामङ्गुलमात्माङ्गुलं भवेत् ॥ २८ ॥ व्यवहारप्रमाणे द्वे' राधान्ते लौकिके विदुः । मात्माङ्गलमिति त्रेधा तिर्यक्पादः षडङ्गुलैः ॥ २९ ॥ पादद्वयं वितस्तिस्स्यात्ततो हस्तो द्विसङ्गणः । दण्डो हस्तचतुषेण क्रोशस्तद्विसहस्रकम् ॥ ३० ॥ योजनं चतुरः क्रोशान्प्राहुः क्षेत्रविचक्षणाः । वक्ष्यतेऽतः परं कालपरिभाषा यथाक्रमम ॥ ३१ ॥ अथ कालपरिभाषा। अणुरण्वन्तरं काले व्यतिक्रामति यावति । स कालस्समयोऽसङ्ख्यैस्समयैरावलिर्भवेत् ॥ ३२ ॥ सङ्ख्यातावलिरुच्छासः स्तोकस्तूच्छाससप्तकः। स्तोकारसप्त लवस्तेषां सार्धाष्टात्रिंशता घठी ॥ ३३ ॥ घठीद्वयं मुहूतोऽत्र मुहूर्तेस्त्रिंशता दिनम् । पश्वनौस्त्रदिनैः पक्षः पक्षौ द्वौ मास इष्यते ॥ ३४ ॥ फतुर्मासद्वयेन स्यात्रिभिस्तैरयनं मतम् । तद्दयं वत्सरो वक्ष्ये धान्यमानमतः परम् ॥ ३५ ॥ अथ धान्यपरिभाषा। विद्धि षोडशिकास्तत्र चतस्रः कुडहों भवेत् । कुडहां श्चतुरः प्रस्थश्चतुः प्रस्थानथाढकम् ॥ ३१ ॥ चतुर्मिराढकैद्रोणो मानी द्रोणैश्चतुर्गुणैः । रवारी मानीचतुषण खार्यः पञ्च प्रवर्तिका ॥ ३७ ॥ Ixन्ये. * K and B gr. ..वां. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy