SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संज्ञाधिकारः किदुहृत्य तत्सारं वक्ष्येऽहं मतिशक्तितः । अल्पं ग्रन्थमनल्पार्थं गणितं सारसङ्ग्रहम् ॥ १९ ॥ संज्ञाम्भोभिरथों पूर्णे परिकर्मोरु वेदिके । कलासवर्णसंरूढ लुठत्पाठीनसङ्कुले ॥ २० ॥ प्रकीर्णकमहाग्राहे त्रैराशिकतरङ्गिणि । मिश्रक व्यवहारोद्यत्सूक्तिरत्नांशपिअरे ॥ २१ ॥ क्षेत्र विस्तीर्ण पाताले खाताख्य' सिकताकुले | करणस्कन्धसम्बन्धच्छायावेला विराजिते ॥ २२ ॥ गणकैर्गुणसम्पूर्णस्तदर्थमणयोऽमलाः । गृह्यन्ते करणोपायैस्सारसङ्ग्रहवारिधौ ॥ २३ ॥ अथ संज्ञा । न शक्यतेऽर्थो बोद्धुं यत्सर्वस्मिन् संज्ञया विना । आदावतोऽस्य शास्त्रस्य परिभाषाभिधास्यते ॥ २४ ॥ तत्र तावत् क्षेत्रपरिभाषा । जलानलादिभिर्नाशं यो न याति स पुद्गलः । परमाणुरनन्तैस्तैरणुस्सोऽत्रादिरुच्यते ॥ २५ ॥ त्रसरेणुरतस्तस्माद्रथरेणुः शिरोरुहः । परमध्यजघन्याख्या भोगभूकर्मभूभुवा ॥ २६ ॥ लीक्षा तिलस्स एवेह सर्षपोऽथ यवोऽङ्गलम् । क्रमेणाष्टगुणान्येतद्वयवहाराङ्गुलं मतम् ॥ २७ = K संज्ञातोयसमा . 1M and B अल्प . ' Mद्ध (Probably a scribe's mistake for त्थ). 6 Pव. 6 K and P. P and B-LT. Acharya Shri Kailassagarsuri Gyanmandir P.. For Private and Personal Use Only 4 M and B सङ्कटे. 7M and B व', 3
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy