________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
156
गणितसारसनाहः.
~
शङ्कुच्छायापुरुषच्छायामिश्रविभक्तसूत्रम्
शङ्कनरच्छाययुतिर्विभाजिता शङ्कसैकमानेन । लब्धं पुरुषच्छाया शङ्कुच्छाया तदूनमिश्रं स्यात् ॥ ३० ॥
अत्रोद्देशकः । शङ्कोरुत्सेधो दश नृच्छायाशङ्कुभामिश्रम् ।
पञ्चोत्तरपञ्चाशनृच्छाया भवति कियती च ॥ ३१ ॥ स्तम्भस्य अवनतिसङ्ख्यानयनसूत्रम्---
छायावर्गाच्छोध्या नरमाकतिगुणितशङ्कुकृतिः । सैकनरच्छायाकृतिगुणिता छायाकृतेः शोध्या ॥ ३२ ॥ तन्मूलं छायायां शोध्यं नरभानवर्गरूपेण। भागं हृत्वा लब्धं स्तम्भस्यावनतिरेव स्यात् ॥ ३३ ॥
अत्रोदेशकः । द्विगुणा पुरुषच्छाया व्युत्तरदशहस्तशङ्को । एकोनत्रिंशत्सा स्तम्भावनतिश्च का तत्र ।। ३४ ॥ कश्चिद्राजकुमारः प्रासादाभ्यन्तरस्थस्सन् । पूर्वाह्ने जिज्ञासुर्दिनगतकालं नरच्छायाम् ॥ ३५ ॥ द्वात्रिंशद्धस्तो जाले प्राग्भित्तिमध्य आयाता । रविभा पश्चादित्ती व्यकत्रिंशत्करोर्ध्वदेशस्था ॥ ३६ ॥ तद्भित्तिद्वयमध्यं चतुरुत्तरविंशतिः करास्तास्मन् । काले दिनगतकालं नृच्छायां गणक विगणय्य । कथयच्छायागणिते यद्यस्ति परिश्रमसव चेत् ॥ ३७॥ समचतुर श्रायां दशहस्तघनायां नाच्छाथा । पुरुषोत्सेधाद्विगुणा पूर्वाह्ने प्राक्तठाया ॥ ३८॥
is the reading given in the MSS, for नरभान; but it is metrically
incorrect.
For Private and Personal Use Only