________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छायाव्यवहारः.
157
तस्मिन् काले पश्चात्तठाश्रिता का भवेद्गणक ।
आरूढच्छायाया आनयनं वेत्सि चेत्कथय ॥ ३९ ॥ शङ्कोर्दीपच्छायानयनसूत्रम्
शङ्कनितदीपोन्नतिराप्ता शङ्कप्रमाणेन । तल्लब्धहृतं शङ्कोः प्रदीपशकुन्तरं छाया ॥ ४० ॥
अत्रोद्देशकः. शङ्कुप्रदीपयोर्मध्यं षण्णवत्यङ्गुलानि हि। द्वादशाङ्गुलशकोस्तु दीपच्छायां वदाशु मे ।
षष्टिर्दीपशिखोत्सेधो गणितार्णवपारग ॥ ४२ ॥ दीपशकुन्तरानयनसूत्रम्
शङ्कनितदीपोन्नतिराप्ता शङ्कुप्रामाणेन । तल्लब्धहता शङ्कुच्छाया शङ्कुप्रदीपमध्यं स्यात् ॥ ४३ ॥
__ अत्रोद्देशकः । शङ्कुच्छायाङ्गुलान्यष्टौ षष्टिर्दीपशिरवोदयः ।
शङ्कदीपान्तरं ब्रूहि गणितार्णवपारग ॥ ४४ ॥ दीपोन्नतिसङ्ख्यानयनमूत्रम्
शङ्कुच्छायामक्तं प्रदीपशवन्तरं सैकम् । शहुप्रमाणगुणितं लब्धं दीपोन्नतिर्भवति ॥ १५ ॥
भत्रोद्देशकः । शङ्कुच्छाया द्विनिम्नैव द्विशतं शङ्कुदीपयोः । अन्तरं यमुलान्यत्र का दीपस्य समुन्नतिः ॥ ४६॥
For Private and Personal Use Only