SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छायाव्यवहारः. 157 तस्मिन् काले पश्चात्तठाश्रिता का भवेद्गणक । आरूढच्छायाया आनयनं वेत्सि चेत्कथय ॥ ३९ ॥ शङ्कोर्दीपच्छायानयनसूत्रम् शङ्कनितदीपोन्नतिराप्ता शङ्कप्रमाणेन । तल्लब्धहृतं शङ्कोः प्रदीपशकुन्तरं छाया ॥ ४० ॥ अत्रोद्देशकः. शङ्कुप्रदीपयोर्मध्यं षण्णवत्यङ्गुलानि हि। द्वादशाङ्गुलशकोस्तु दीपच्छायां वदाशु मे । षष्टिर्दीपशिखोत्सेधो गणितार्णवपारग ॥ ४२ ॥ दीपशकुन्तरानयनसूत्रम् शङ्कनितदीपोन्नतिराप्ता शङ्कुप्रामाणेन । तल्लब्धहता शङ्कुच्छाया शङ्कुप्रदीपमध्यं स्यात् ॥ ४३ ॥ __ अत्रोद्देशकः । शङ्कुच्छायाङ्गुलान्यष्टौ षष्टिर्दीपशिरवोदयः । शङ्कदीपान्तरं ब्रूहि गणितार्णवपारग ॥ ४४ ॥ दीपोन्नतिसङ्ख्यानयनमूत्रम् शङ्कुच्छायामक्तं प्रदीपशवन्तरं सैकम् । शहुप्रमाणगुणितं लब्धं दीपोन्नतिर्भवति ॥ १५ ॥ भत्रोद्देशकः । शङ्कुच्छाया द्विनिम्नैव द्विशतं शङ्कुदीपयोः । अन्तरं यमुलान्यत्र का दीपस्य समुन्नतिः ॥ ४६॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy