________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
154
गणितसारसङ्ग्रहः. विषुवच्छायायुक्ते देशे इष्टच्छायां ज्ञात्वा कालानयनस्य सूत्रम्शक्युतेष्टच्छाया मध्यच्छायोनिता द्विगुणा ।। तदवाप्ता शङ्कमितिः पूर्वापरयोदिनांशः स्यात् ॥ ११ ॥
अत्रोद्देशकः । द्वादशाङ्गुलशङ्कोचुदलच्छायाङ्गुलद्वयी। इष्टच्छायाष्टाङ्गुलिका दिनांशः को गतः स्थितः। . त्र्यंशो दिनांशो घटिकाः कास्त्रिंशन्नाडिकं दिनम् ॥ १७॥ इष्टनाडिकानां छायानयनसूत्रम् --- द्विगुणितदिनभागहृता शङ्कुमितिः शङ्खमानोना । धुदलच्छायायुक्ता छाया तत्स्वेष्टकालिका भवति ॥ १८ ॥
अछोद्देशकः। द्वादशाङ्गुलशङ्कोर्युदलच्छायाङ्गुलद्वयी।
दशानां घटिकानां मा का छिंशन्नाडिकं दिनम् ॥ १९ ॥ पादच्छायालक्षणे पुरुषस्य पादप्रमाणस्य परिभाषासूत्रम्
पुरुषोन्नतिसप्तांशस्तत्पुरुषाङ्ग्रेस्तु देयं स्यात् ।
यद्येवं चेत्पुरुषः स भाग्यवानाभा स्पष्टा ॥ २० ॥ आरूढच्छायायाः सङ्ख्यानयनसूत्रम्नृच्छायाहतशङ्कभित्तिस्तम्भान्तरोनितो भक्तः । नृच्छाययैव लब्धं शङ्कोभित्त्याश्रितच्छाया ॥ २१ ॥
अछोद्देशकः । विंशतिहस्तः स्तम्भो भित्तिस्तम्भान्तरं करा अष्टौ । पुरुषच्छाया द्विन्ना भित्तिगता सम्ममा किं स्यात् ॥ २२ ॥
1 Not found in any of the MSS.
For Private and Personal Use Only