SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 गणितसारसङ्ग्रहः. विषुवच्छायायुक्ते देशे इष्टच्छायां ज्ञात्वा कालानयनस्य सूत्रम्शक्युतेष्टच्छाया मध्यच्छायोनिता द्विगुणा ।। तदवाप्ता शङ्कमितिः पूर्वापरयोदिनांशः स्यात् ॥ ११ ॥ अत्रोद्देशकः । द्वादशाङ्गुलशङ्कोचुदलच्छायाङ्गुलद्वयी। इष्टच्छायाष्टाङ्गुलिका दिनांशः को गतः स्थितः। . त्र्यंशो दिनांशो घटिकाः कास्त्रिंशन्नाडिकं दिनम् ॥ १७॥ इष्टनाडिकानां छायानयनसूत्रम् --- द्विगुणितदिनभागहृता शङ्कुमितिः शङ्खमानोना । धुदलच्छायायुक्ता छाया तत्स्वेष्टकालिका भवति ॥ १८ ॥ अछोद्देशकः। द्वादशाङ्गुलशङ्कोर्युदलच्छायाङ्गुलद्वयी। दशानां घटिकानां मा का छिंशन्नाडिकं दिनम् ॥ १९ ॥ पादच्छायालक्षणे पुरुषस्य पादप्रमाणस्य परिभाषासूत्रम् पुरुषोन्नतिसप्तांशस्तत्पुरुषाङ्ग्रेस्तु देयं स्यात् । यद्येवं चेत्पुरुषः स भाग्यवानाभा स्पष्टा ॥ २० ॥ आरूढच्छायायाः सङ्ख्यानयनसूत्रम्नृच्छायाहतशङ्कभित्तिस्तम्भान्तरोनितो भक्तः । नृच्छाययैव लब्धं शङ्कोभित्त्याश्रितच्छाया ॥ २१ ॥ अछोद्देशकः । विंशतिहस्तः स्तम्भो भित्तिस्तम्भान्तरं करा अष्टौ । पुरुषच्छाया द्विन्ना भित्तिगता सम्ममा किं स्यात् ॥ २२ ॥ 1 Not found in any of the MSS. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy