________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
छायाव्यवहारः.
विषुवच्छाया यत्रयत्र देशे नास्ति तत्रतत्र देशे इष्टशङ्कारिष्टकाल
च्छायां ज्ञात्वा तत्कालानयनसूत्रम
छाया सैा द्विगुणा तथा हृतं दिनमितं च पूर्वाह्णे | अपराह्णे तच्छेषं विज्ञेथं सारसङ्ग्रहे गणिते ॥ ८ ॥ अत्रोद्देशकः ।
पूर्वा पौरुषी छायात्रिगुणा वद किं गतम् । अपराह्नेऽवशेषं च दिनस्यांशं वद प्रिय ॥ ९३ ॥
दिनांशे जाते सति घटिकानयनसूत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
अंशहतं दिनमानं छेदविभक्तं दिनांशके जाते । पूर्वाह्णे गतनाज्यस्त्वपराह्णे शेषनाड्यस्तु ॥ १०३ ॥
अत्रोद्देशकः ।
विषुवच्छायाविरहितदेशेऽष्टांश दिनस्य गतः शेषश्चाष्टांशः का घटिकाः स्युः खाग्निनाड्योऽह्नः ॥ ११३ ॥
मल्लयुद्ध कालानयनसूत्रम्
कालानयनाद्दिनगतशेषसमासोनितः कालः ।
स्तम्भच्छाया स्तम्भप्रमाणभक्तैव पौरुषी छाया ॥ १२३ ॥ अत्रोद्देशकः ।
पूर्वाह्णे शङ्कुसमच्छायायां मल्लयुद्रमारब्धम् ।
अपराह्णे द्विगुणायां समाप्तिरासीच्च युद्धकालः कः अपरार्धस्योदाहरणम् ।
For Private and Personal Use Only
15%
१३३॥
द्वादशहस्तस्तम्भच्छाया चतुरुत्तरैव विंशतिका । तत्काले पौरुषिकच्छाया कियती भवेद्गणक || १४३ ॥