SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छायाव्यवहारः. विषुवच्छाया यत्रयत्र देशे नास्ति तत्रतत्र देशे इष्टशङ्कारिष्टकाल च्छायां ज्ञात्वा तत्कालानयनसूत्रम छाया सैा द्विगुणा तथा हृतं दिनमितं च पूर्वाह्णे | अपराह्णे तच्छेषं विज्ञेथं सारसङ्ग्रहे गणिते ॥ ८ ॥ अत्रोद्देशकः । पूर्वा पौरुषी छायात्रिगुणा वद किं गतम् । अपराह्नेऽवशेषं च दिनस्यांशं वद प्रिय ॥ ९३ ॥ दिनांशे जाते सति घटिकानयनसूत्रम् Acharya Shri Kailassagarsuri Gyanmandir अंशहतं दिनमानं छेदविभक्तं दिनांशके जाते । पूर्वाह्णे गतनाज्यस्त्वपराह्णे शेषनाड्यस्तु ॥ १०३ ॥ अत्रोद्देशकः । विषुवच्छायाविरहितदेशेऽष्टांश दिनस्य गतः शेषश्चाष्टांशः का घटिकाः स्युः खाग्निनाड्योऽह्नः ॥ ११३ ॥ मल्लयुद्ध कालानयनसूत्रम् कालानयनाद्दिनगतशेषसमासोनितः कालः । स्तम्भच्छाया स्तम्भप्रमाणभक्तैव पौरुषी छाया ॥ १२३ ॥ अत्रोद्देशकः । पूर्वाह्णे शङ्कुसमच्छायायां मल्लयुद्रमारब्धम् । अपराह्णे द्विगुणायां समाप्तिरासीच्च युद्धकालः कः अपरार्धस्योदाहरणम् । For Private and Personal Use Only 15% १३३॥ द्वादशहस्तस्तम्भच्छाया चतुरुत्तरैव विंशतिका । तत्काले पौरुषिकच्छाया कियती भवेद्गणक || १४३ ॥
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy