SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः. छायाव्यवहारः. शान्तिर्जिनः शान्तिकरः प्रजानां जगत्प्रभुतिसमस्तभावः' । यः प्रातिहार्याष्टविवर्धमानो नमामि तं निर्जितशत्रुसङ्गम् ॥ १ ॥ आदी प्राच्याद्यष्टदिक्साधनं प्रवक्ष्यामः सलिलोपरितलवस्थितसमभूमितले लिरवेदृत्तम् । बिम्बं स्वेच्छाशङ्कुहिगुणितपरिणाहसूत्रेण ॥ २ ॥ तवृत्तमध्यस्थतदिष्टशङ्कोश्छाया दिनादौ च दिनान्तकाले । तवृत्तरेरवां स्पृशति क्रमेण पश्चात्पुरस्ताच्च ककुप् प्रदिष्टा ॥ ३ ॥ तद्दिग्द्वयान्तर्गततन्तुना लिरवेन्मत्स्यालति याम्यकुबेरदिस्थाम् । तत्कोणमध्ये विदिशः प्रसाध्याश्छायैव याम्योत्तरदिग्दिशार्धजाः ॥ ४ ॥ अजधठरविसङ्कमणद्युदलज भैक्यार्धमेव विषुवदा ॥ ४ ॥ लङ्कायां यवकोट्यां सिद्धपुरीरोमकापुर्योः । विषुवद्भा नास्त्येव त्रिंशद्धठिकं दिनं भवेत्तस्मात् ॥५॥ देशेष्वितरेषु दिनं त्रिंशन्नाड्याधिकोनं स्यात् ।। मेषधटायनदिनयोस्त्रिंशदठिकं दिनं हि सर्वत्र ॥ ६ ॥ दिनमानं दिनदलमा ज्योतिश्शास्त्रोक्तमार्गेण ।। ज्ञात्वा छायागणितं विद्यादिह वक्ष्यमाणसूत्रौघैः ॥ ७ ॥ 1 M reads तत्त्व:. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy