________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वातव्यवहारः.
हस्ताङ्गुलवर्गेण क्राकचिके पट्टिकाप्रमाण स्यात् । शाकाहयद्वमादिद्रुमेषु परिणाह दैर्ध्य हस्तानाम् || ६१ ॥ संख्या परस्परन्ना मार्गाणां संख्यया गुणिता । तत्पट्टिकासमाप्ता क्रकचकृत कर्मसंख्या स्यात् ॥ ६६ ॥ शाकार्जुनाम्लवेतस सरलासित सर्ज डुण्डुकाख्येषु । श्रीपर्णी क्षाख्यमेष्वमीष्वेकमार्गस्य ।
षण्णवतिरङ्गुलानामायामः कि कुरेव विस्तारः ॥ ६७ ॥ अत्रोद्देशकः ।
11
For Private and Personal Use Only
151
शाकाख्यतरौ दीर्घः षोडश हस्ताश्च विस्तारः ।
सार्धत्रयश्च मार्गाश्चाष्टौ कान्यत्र कर्माणि ॥ ६८ ॥
इति स्वातव्यवहारे कचिकाव्यवहारः समाप्तः ॥
इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ सप्तमः खातव्यवहारः समाप्तः ॥