SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 गणितसारसङ्ग्रहः. प्राकारमध्यप्रदेशोत्सेधे तरवृद्धचानयनस्य प्राकारस्य उभयपार्श्वयोः तरहानेरानयनस्य च सूत्रम् इष्टेष्टकोदयहृतो वेधश्च तरप्रमाणमे कोनम् । मुखतलशेषेण हृतं फलमेव हि भवति तरहानिः ॥ ५७ ॥ अत्रोद्देशकः । प्राकारस्य व्यासः सप्त तले विंशतिस्तदुत्सेधः ।। एकेनाने घटितस्तरबृद्धयूने करोदयेष्टकया ।। ५८६ ॥ समवृत्तायां वाप्यां व्यासचतुष्केऽर्धयुक्तकरभूमिः । घटितेष्टकाभिरभितस्तस्यां वेधस्त्रयः काः स्युः । घटितेष्टकाः सरखे मे विगणय्य ब्रहि यदि वेत्सि ॥ ६ ॥ इष्टकाघटितस्थले अधस्सलव्यासे सति ऊर्ध्वतलव्यासे सति च गणितन्यायसूत्रम् द्विगुणनिवेशो व्यासायामयुतो द्विगुणितस्तदायामः । आयतचतुर श्रे स्यादुत्सेधव्याससङ्गणितः ॥ ६१ ॥ अत्रोद्देशकः । विद्याधरनगरस्य व्यासोऽष्टौ द्वादशैव चायामः । पञ्च प्राकारतले मुरवे तदेकं दशोत्सेधः ॥ ६२ ।। इति रवातव्यवहारे चितिगणितं समाप्तम् । क्रकचिकाव्यवहारः. इतः परं क्रकचिकाव्यवहारमुदाहरिष्यामः । तत्र परिभाषाहस्तद्वयं षडङ्गलहीनं किष्क्वाह्वयं भवति । इष्टाद्यन्तच्छेदनसङ्ख्यैव हि मार्गसंज्ञा स्यात् ।। ६३ ॥ अथ शाकाख्ययादिद्रुमसमुदायेषु वक्ष्यमाणेषु । व्यासोदयमार्गाणामङ्गुलसंख्या परस्परन्नाप्ता ॥ १४ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy