________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खातव्यवहारः.
149 प्राकारस्य व्यासः सप्त चतुर्विशतिस्तदायामः । घटितेष्टकाः कति स्युश्चोच्छ्रायो विंशतिस्तस्य ॥ ४९ ॥ व्यासः प्राकारस्योर्चे षडधोऽथाष्ट तीर्थका दीर्घः । घटितेष्टकाः कति स्युचोच्छ्रायो विंशतिस्तस्य ॥ ५० ॥ द्वादश षोडश विंशतिरुत्सेधाः सप्त षट् च पञ्चाधः । व्यासा मुरवे चतुस्त्रिहिकाश्चतुर्विंशतिर्दीर्घः ॥ ११ ॥ इष्टवेदिकायां पतितायां सत्यां स्थितस्थाने इष्टकासङ्ख्यानयनस्य च पतितस्थाने इष्टकासङ्ख्यानयनस्य च सूत्रम्
मुरवतलशेषः पतितोत्सेधगुणः सकलवेधहत्समुरवः । मुखभूम्योभूमिमुखे पूर्वोक्तं करणमवशिष्टम् ॥ १२ ॥
__ अत्रोद्देशकः। द्वादश दैर्ध्य व्यासः पञ्चाधश्चोर्ध्वमेकमुत्सेधः । दश तस्मिन् पञ्च करा भग्नास्तत्रेष्टकाः कति स्युस्ताः ॥ १३ ॥
प्राकारे कर्णाकारेण भग्ने सति स्थितेष्टकानयनस्य च पतितेष्टकानयनस्य च सूत्रम्
भूमिमुरवे द्विगुणे मुरवभूमियतेऽभमभूदययुतोने । दैयोदयषष्ठांशप्ने स्थित पतितेष्टकाः क्रमेण स्युः ॥ १४ ॥
अत्रोद्देशकः । प्राकारोऽयं मूलान्मध्यावर्तेन वायुना विद्वः ।। कर्णाकृत्या भग्नस्तत्स्थितपतितेष्टकाः कि त्यः स्युः ॥ ५५ ॥ प्राकारोऽयं मूलान्मध्यावर्तेन चैकहस्तं गत्वा । कर्णाकृत्या भग्नः कतोष्टकाः स्युः स्थिताश्च पतिताः काः॥ ५६ ।।
For Private and Personal Use Only