SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खातव्यवहारः. 149 प्राकारस्य व्यासः सप्त चतुर्विशतिस्तदायामः । घटितेष्टकाः कति स्युश्चोच्छ्रायो विंशतिस्तस्य ॥ ४९ ॥ व्यासः प्राकारस्योर्चे षडधोऽथाष्ट तीर्थका दीर्घः । घटितेष्टकाः कति स्युचोच्छ्रायो विंशतिस्तस्य ॥ ५० ॥ द्वादश षोडश विंशतिरुत्सेधाः सप्त षट् च पञ्चाधः । व्यासा मुरवे चतुस्त्रिहिकाश्चतुर्विंशतिर्दीर्घः ॥ ११ ॥ इष्टवेदिकायां पतितायां सत्यां स्थितस्थाने इष्टकासङ्ख्यानयनस्य च पतितस्थाने इष्टकासङ्ख्यानयनस्य च सूत्रम् मुरवतलशेषः पतितोत्सेधगुणः सकलवेधहत्समुरवः । मुखभूम्योभूमिमुखे पूर्वोक्तं करणमवशिष्टम् ॥ १२ ॥ __ अत्रोद्देशकः। द्वादश दैर्ध्य व्यासः पञ्चाधश्चोर्ध्वमेकमुत्सेधः । दश तस्मिन् पञ्च करा भग्नास्तत्रेष्टकाः कति स्युस्ताः ॥ १३ ॥ प्राकारे कर्णाकारेण भग्ने सति स्थितेष्टकानयनस्य च पतितेष्टकानयनस्य च सूत्रम् भूमिमुरवे द्विगुणे मुरवभूमियतेऽभमभूदययुतोने । दैयोदयषष्ठांशप्ने स्थित पतितेष्टकाः क्रमेण स्युः ॥ १४ ॥ अत्रोद्देशकः । प्राकारोऽयं मूलान्मध्यावर्तेन वायुना विद्वः ।। कर्णाकृत्या भग्नस्तत्स्थितपतितेष्टकाः कि त्यः स्युः ॥ ५५ ॥ प्राकारोऽयं मूलान्मध्यावर्तेन चैकहस्तं गत्वा । कर्णाकृत्या भग्नः कतोष्टकाः स्युः स्थिताश्च पतिताः काः॥ ५६ ।। For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy