SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 गणितसारसङ्ग्रहः. समचतुरश्रा वापा नवहस्तघना नगस्य तले । अङ्गुलविस्ताराङ्गुलरवाताङ्गुलयुगलदीर्घजलधारा ॥ ४१६ ॥ पतिताये विच्छिन्ना वापीमुरवसंस्थितान्तरालजलैः । सम्पूर्णा स्याद्वापी गिर्युत्सेधो जलप्रमाणं किम् ।। ४२ ॥ इति वातव्यवहारे सूक्ष्मगणितं सम्पूर्णम् । चितिगणितम. इतः परं वातव्यवहारे चितिगणितमुदाहरिष्यामः । अत्र परिभाषा--- हस्तो दी| व्यासस्तदर्धमङ्गुलचतुष्कमुत्सेधः । दृष्टस्तथेष्टकायास्ताभिः कर्माणि कार्याणि ।। ४३ ॥ इष्टक्षेत्रस्य खातफलानयने च तस्य खातफलस्य इष्टकानयने च सूत्रम्-- मुखफलमुदयेन गुणं तदिष्टकागणितभक्तलब्धं यत् । चितिगणितं तद्विद्यात्तदेव भवतीष्टकासङ्ख्या ॥४४॥ अत्रोदेशकः । वेदिः समचतुरश्रा साष्टभुजा हस्तनवकमुत्सेधः । घटिता तदिष्टकाभिः कतीष्टकाः कथय गणितज्ञ ॥ ४५ ॥ अष्टकरसमत्रिकोणनवहस्तोत्सेधवेदिका रचिता। पूर्वेष्टकाभिरस्यां कतीष्टकाः कथय विगणय्य ॥ ४६॥ समवृत्ताकृतिवेदिर्नवहतो; कराष्टकव्यासा।। घटितेष्टकाभिरस्यां कतीष्टकाः कथय गणितज्ञ ।। ४७५ ।। आयतचतुर श्रस्य त्वायामः षष्टिरेव विस्तारः । पञ्चकृतिः ष वेधरतदिष्टकाचितिमिहाचक्ष्व ॥ ४८॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy