SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खातव्यवहारः. 146 त्रिभुजस्य मुरवेऽशीतिः षष्टिमध्ये तले च पञ्चाशत् । बाहुत्रयेऽपि वेधो नव किं तस्यापि भवति गणितफलम् ॥ १८॥ रवातिकायाः रवातगणितफलानयनस्य च वातिकाया मध्ये सूचीमुरवाकारवत् उत्सेधे सति खातगणितफलानयनस्य च सूत्रम् परिरवामुरवेन सहितो विष्कम्भस्त्रिभुजवृत्तयोस्त्रिगुणात् । आयामश्चतुरश्रे चतुर्गुणो व्याससङ्गुणितः ॥ १९ ॥ सूचीमुखवद्वेधे परिरवा मध्ये तु परिरवार्धम् । मुरवसहितमथो करणं प्राग्वत्तलसूचिवेधे च ॥ २०॥ अत्रोद्देशकः. त्रिभुजचतुर्भुजवत्तं पुरोदितं परिरवया परिक्षिप्तम् । दण्डाशीत्या व्यासः परिवाश्चतुरुर्विकास्त्रिवेधाः स्युः ।। २१ ।। आयतचतुरायामो विंशत्युत्तरशतं पुनर्व्यासः ।। चत्वारिंशत् परिरवा चतुरुर्वीका त्रिवेधा स्यात् ॥ २२ ॥ उत्सेधे बहुप्रकारवति सति खातफलानयनस्य च, यस्य कस्यचित स्वातफलं ज्ञात्वा तत्वातफलात् अन्यक्षेत्रस्य खातफलानयनस्य च सूत्रम् वेधयुतिः स्थानहता वेधो मुखफलगुणः स्वरवातफलम् । त्रिचतुर्भुजवृत्तानां फलमन्यक्षेत्रफलहृतं वेधः ॥ २३ ॥ अत्रोद्देशकः । समचतुर श्रक्षेत्रे भूमिचतुर्हस्तमात्र विस्तारे । तत्रैकद्वित्रिचतुर्हस्तनिखाते कियान् हि समवेधः ॥ २४॥ 14-A For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy