________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः
खातव्यवहारः. सर्वामरेन्द्रमकुटार्चितपादपीठं सर्वज्ञमव्ययमचिन्त्यमनन्तरूपम् । भव्यप्रजासरसिजाकरबालभानु भक्त्या नमामि शिरसा जिनवर्धमानम् ॥ १॥ क्षेत्राणि यानि विविधानि पुरोदितानि तेषां फलानि गुणितान्यवगाहनानि (नेन)। कर्मान्तिकौण्डूफलसूक्ष्मविकल्पितानि वक्ष्यामि सप्तममिदं व्यवहाररवातम् ॥ २ ॥
सूक्ष्मगणितम्. अत्र परिभाषाश्लोकः
हस्तघने पांसूनां द्वात्रिंशत्पलशतानि पूर्याणि ।
उत्कीर्यन्ते तस्मात् षट्त्रिंशत्पलशतानींह ॥ ३ ॥ स्वातगणितफलानयनसूत्रम्---
क्षेत्रफलं वेधगुणं समरवाते व्यावहारिकं गणितम् । मुरवतलयुतिदलमथ सत्सङ्ख्याप्तं स्यात्समीकरणम् ॥ ४ ॥
अत्रोद्देशकः. समचतुर श्रस्याष्टी बाहुः प्रतिबाहुकश्च वेधश्च । क्षेत्रस्य वातगणितं समरवाते किं भवेदत्र ॥५॥ त्रिभुजस्य क्षेत्रस्य द्वात्रिंशद्वाहुकस्य वेधे तु । षट्त्रिंशदृष्टास्ते षडङ्गुलान्यस्य किं गणितम् ॥ ६ ॥ साष्टशतव्यासस्य क्षेत्रस्य हि पञ्चषष्टिसहितशतम् । वेधो वृत्तस्य त्वं समरवाते किं फलं कथय ॥ ७ ॥ आयतचतुरश्रस्थ व्यासः पञ्चायविंशतिर्बाहुः । षष्टिवैधोऽष्टशतं कथयाशु समस्य वातस्य ॥८॥
For Private and Personal Use Only