SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 गणितसारसहः. वति । तन्मुखपुच्छविनिर्गतरेरवैव तदनुईयस्यापि ज्याकतिर्मवति । तद्धनुईयस्य शरद्वयमेव वृत्तपरस्परसम्पातशरौ ज्ञेयो । समवृत्तद्वयसंयोगे तयोः सम्पातशरयोरानयनस्य सूत्रम् ग्रासोनव्यासाभ्यां ग्रासे प्रक्षेपकः प्रकर्तव्यः । वृत्ते च परस्परतः सम्पातशरौ विनिर्दिष्टौ ॥ २३१ ॥ ___ अत्रोद्देशकः । समवृत्तयोईयोर्हि द्वात्रिंशदशीतिहस्तविस्तृतयोः । ग्रासेऽष्टौ को बाणावन्योन्यभवौ समाचक्ष्व ॥ २३२ ॥ इति पैशाचिकव्यवहारः समाप्तः ।। इति सारसबहे गणितशास्त्रे महावीराचार्यस्य कृतौ क्षेत्रगणितं नाम षष्ठव्यवहारः समाप्तः ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy