SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्र गणितव्यवहारः. व्यासाधिगमोनस्स च चतुर्गुणिताधिगमेन सङ्गुणितः । यत्तस्य वर्गमूलं ज्यारूपं निर्दिशेत्प्राज्ञः ॥ २२९ ॥ अत्रोद्देशकः । व्यासो दश वृत्तस्य द्वाभ्यां छिन्नो हि रूपाभ्याम् । छिन्नस्य ज्या का स्यात्प्रगणध्याचक्ष्व तां गणक ।। २२६३ ॥ समवृत्त क्षेत्र व्यासस्य च मौर्व्याश्च सङ्ख्यां ज्ञात्वा बाणसख्यानयनसूत्रम् - व्यासज्यारूपकयोर्वर्गविशेषस्य भवति यन्मूलम् । तद्विष्कम्भाच्छोभ्यं शेषार्धमिषुं विजानीयात् ॥ २२७ ॥ अत्रोद्देशकः । दश वृत्तस्य विष्कम्भः शिञ्जिन्यभ्यन्तरे सरखे । दृष्टाष्टौ हि पुनस्तस्याः कः स्यादधिगमो वद ।। २२८॥ ज्यासङ्ख्यां च बाणसङ्ख्यां च ज्ञात्वा समवृत्तक्षेत्रस्य मध्यव्यास. सयानयनसूत्रम् - भक्तश्चतुर्गुणेन च शरेण गुणवर्गराशिरिषुसहितः । समवृत्तमध्यमस्थितविष्कम्भोऽयं विनिर्दिष्टः ॥ २२९ ॥ अत्रोद्देशकः । कस्यापि च समवृत्तक्षेत्रस्याभ्यन्तराधिगमनं हे । ज्या दृष्टाष्टौ दण्डा मध्यव्यासो भवेत्कोऽत्र ॥ २१०३॥ 141 For Private and Personal Use Only समवृत्तद्वयसंयोगे एका मत्स्याकृतिर्भवति । तन्मत्स्यस्य मुखपुच्छ. विनिर्गतरेखा कर्तव्या । तथा रेखया अन्योन्याभिमुखधनुर्द्वयाकृतिर्भ
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy