________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
140
गणितसारसग्रहः. बाहू पञ्चव्युत्तरदशकौ भूमिश्चतुर्दशो विषमे । त्रिभुजक्षेत्रे बाहिरवृत्तव्यासं ममाचक्ष्व ।। २१९६ ॥ द्विकबाहुषडश्रस्य क्षेत्रस्य भवेद्विचिन्त्य कथय त्वम् । बाहिरविष्कम्भ मे पैशाचिकमत्र यदि वेत्सि ।। २२०॥ इष्टसङख्याव्यासवत्समवृत्तक्षेत्रमध्ये समचतुरश्राद्यष्टक्षेत्राणां मुख. भमुजसख्यानयनसूत्रम् -----
लब्धव्यासेनेष्टव्यासो वृत्तस्य तस्य भक्तश्च । लब्धेन भुजा गुणयेद्भवेच्च जातस्य भुजसङ्ख्या ।। २२१३ ॥
अत्रोद्देशकः । वृत्तक्षेत्रव्यासस्त्रयोदशाभ्यन्तरेऽत्र सञ्चिन्त्य । समचतुरश्राद्यष्टक्षेत्राणि सरवे ममाचक्ष्व ॥ २२२ ।।
आयतचतुरश्रं विना पूर्वकल्पितचतुरश्रादिक्षेत्राणां सूक्ष्मगणितं च रज्जुसख्यां च ज्ञात्वा तत्तत्क्षेत्राभ्यन्तरावस्थितवृत्तक्षेत्रविष्कम्मानयनसूत्रम् --
परिधेः पादेन भजेदनायतक्षेत्रसूक्ष्मगणितं तत् । क्षेत्राभ्यन्तरवृत्ते विष्कम्भोऽयं विनिर्दिष्टः ॥ २२३ ।।
अत्रोद्देशकः। समचतुर श्रादीनां क्षेत्राणां पूर्वकल्पितानां च । कृत्वाभ्यन्तरवृत्तं ब्रूह्यधुना गणिततत्त्वज्ञ ॥ २२४६ ।।
समवृत्तव्याससङ्ख्यायामिष्टसङ्ख्यां बाणं परिकल्प्य तद्वाणपरिमाणस्य ज्यासयानयनसूत्रम---
For Private and Personal Use Only