SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 138 : गणित सारसङ्ग्रहः. इयं व्युत्क्रमेण निक्षिप्य तद्युत्क्रमं न्यस्ताबाधाद्वयमेव आयतचतुरश्रक्षेत्र. द्वये कोटिद्वयं परिकल्प्य तत्कर्णद्वयस्य समानसङ्ख्यानयनसूत्रम्डोलाकारक्षेत्र स्तम्भद्वितयोर्ध्वसङ्ख्ये वा । Acharya Shri Kailassagarsuri Gyanmandir शिखरिद्वयोर्ध्वसङ्ख्ये परिकल्प्य भुजद्वयं त्रिकोणस्य || २०१३ ॥ तद्दोर्द्वितयान्तरगत भूसङ्ख्यायास्तदाबाचे । आनीय प्राग्वत्ते व्युत्क्रमतः स्थाप्य ते कोटी || २०२३ ॥ स्यातां तस्मिन्नायतचतुरश्रक्षेत्रयोश्च तद्दोर्भ्याम् । कोटिभ्यां कर्णौ द्वौ प्राग्वत्स्यातां समानसङ्ख्यौ ती ॥ २०३ ॥ अत्रोद्देशकः । स्तम्भस्त्रयोदशकः पचदशान्यश्चतुर्दशान्तरितः । रज्जुर्बद्धा शिखरे भूमीपतिता क' आबाधे || ते रज्जू समसङ्ख्ये स्यातां तद्रज्जुमानमपि कथय ॥ २०९ ॥ द्वाविंशतिरुत्सेधो गिरेस्तथाष्टादशान्यशैलस्य । विंशतिरुभयोर्मध्ये तयोश्च शिवयोस्स्थितौ साधू ॥ २०६ ॥ आकाशचारिणौ तौ समागतौ नगरमत्र भिक्षायै । समगतिको सञ्जातौ तत्रावाधे कियत्सङ्ख्ये || समगतिसङ्ख्या कियती डोलाकारेऽत्र गणितज्ञ ॥ २०७ ॥ विंशतिरेकस्योन्नतिरद्रेश्व जिनास्तथान्यस्य । तन्मध्यं द्वाविंशतिरनयोरद्योश्च शृङ्गयोः स्थित्वा ॥ २०८॥ आकाशचारिणी ही तन्मध्यपुरं समायातौ । भिक्षायै समगतिकौ स्यातां तन्मध्यशिरवरिमध्यं किम् ॥ २०९ ॥ विषमत्रिकोणक्षेत्ररूपेण हीनाधिक गतिमतोर्नरयोः समागमदिन. सख्यानयनसूत्रम् — 1. क आबाधे is grammatically incorrect since there oan be no sandhi between के in the dual number and आबाधे ; vide footnote on page 136. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy