SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रगणितव्यवहारः. 1187 ज्येष्ठस्तम्भसङ्ख्यां च अल्पस्तम्भसङ्ख्यां च ज्ञावा उभयस्त. म्भान्तरभूमिसङ्ख्यां ज्ञात्वा तज्येष्ठसख्ये भग्ने सति ज्येष्ठसम्भाग्रे अस्पस्तम्भानं स्टशति सति ज्येष्ठस्तम्भस्य मनसङ्ख्यानयनस्य स्थितशेषप्तयानयनस्य च सूत्रम् ज्येष्ठस्तम्भस्य कृतेर्हस्वावनिवर्गयुतिमपोद्यार्थम् । स्तम्भविशेषेण हृतं लब्धं भग्रोन्नतिर्भवति ॥ १९६३ ॥ ___अत्रोद्देशकः । स्तम्भः पञ्चोच्छ्रायः परस्त्रयोविंशतिस्तथा ज्येष्ठः । मध्यं द्वादश अग्रज्येष्ठाग्रं पतितमितराये ॥ १९७ ॥ आयतचतुरश्रक्षेत्रकोठिसङ्ख्यायास्तृतीयांशद्वयं पर्वतोत्सेधं परि. कल्प्य तत्पर्वतोत्सेधसङ्ख्यायाः सकाशात् तदायत्तचतुरश्रक्षेत्रस्य भुज. सङ्ख्यानयनस्य कर्णसङ्ख्यानयनस्य च सूत्रम् गिर्युत्सेधो द्विगुणो गिरिपुरमध्यक्षितिगिरेरर्धम् । गगने तत्रोत्पतितं गिर्यर्धव्याससंयुतिः कर्णः ॥ १९ ॥ अत्रोद्देशकः। षड्योजनोर्ध्वशिरवरिणि यतीश्वरौ तिष्ठतस्तत्र । एकोऽङ्गिचर्ययागात्तत्राप्याकाशचार्यपरः ॥ १९९ ॥ श्रुतिवशमुत्पत्य पुरं गिरिशिरवरान्मूलमवरुह्यान्यः । समगतिको सञ्जातौ नगरव्यासः किमुत्पतितम् ॥ २०० ॥ डोलाकारक्षेत्रे सम्भद्वयस्य वा गिरिद्वयस्य वा उत्सेधपरिमाण. सङ्ख्यामेव आयतचतुरश्रक्षेत्रद्वये भुजद्वयं परिकल्प्य तद्दिरिद्वयान्तरभम्यां वा तत्स्तम्भद्वयान्तरभूम्यां वा आबाधाद्वयं परिकल्प्य तदाबाधा. 12 For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy