SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 गाणतसारसबहः. इष्टसङ्ख्यावट्विसमचतुर श्रक्षेत्रं ज्ञात्वा तड्विसमचतुरश्रक्षेत्रस्य सू. क्ष्मगणितफलसमानसूक्ष्मफलवदन्यद्विसमचतुरश्रक्षेत्रस्य भभुजमुरवसा । ख्यानयनसूत्रम्लम्बकृताविष्टेनासमसङ्कमणीकते भुजा ज्येष्ठा । तस्वयुतिवियुति मुरवभूयुतिदलितं तलमुरवे द्विसमचतुरश्रे ॥ १७३ ॥ भत्रोद्देशकः । भूरिन्द्रा दोर्विश्वे वक्रं गतयोऽवलम्बको रवयः ।। इष्टं दिक् सूक्ष्मं तत्फलवट्विसमचतुरश्रमन्यत् किम् ॥ १७४३ ॥ द्विसमचतुरश्रक्षेत्रव्यावहारिकस्थूलफलसङ्ख्यां ज्ञात्वा तव्यावहारिकस्थूलफले इष्टसङ्ख्याविभागे कृते सति तट्विसमचतुरश्रक्षेत्रमध्ये तत्तद्वागस्य भूमिसख्यानयनेऽपि तत्तत्स्थानावलम्बकसङ्ख्यानयनेऽपि सू. त्रम्रवण्डयुतिभक्ततलमुविकृत्यन्तरगुणितरखण्डमुखवर्गयुतम् । मूलमधस्तलमुखयुतदलहतलब्धं च लम्बकः क्रमशः ॥ १७५॥ __ अत्रोद्देशकः। वदनं सप्तोक्तमधः क्षितिस्पयोविंशतिः पुनस्त्रिंशत् । वाहू द्वाभ्यां भक्तं चैकैकं लब्धमत्र का भूमिः ॥ १७६३ ॥ ममिर्द्विषष्ठिशतमथ चाष्ठादश वदनमत्र सन्दृष्टम् । लम्बश्चतुश्शतींदं क्षेत्रं भक्तं नरैश्चतुर्भिश्च ॥ १७७ ।। एकतिकत्रिकचतुःखण्डान्येकैकपुरुषलब्धानि । प्रक्षेपतया गणितं तलमप्यवलम्बकं ब्रूहि ॥ १७८ ॥ भूमिरशीतिर्वदनं चत्वारिंशञ्चतुर्गुणा षष्टिः । . अवलम्बकप्रमाणं त्रीण्यष्टौ पश्च रवण्डानि ॥ १७९॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy