SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रगणितव्यवहारः. 135 स्तम्भयप्रमाणसङ्ख्यां ज्ञात्वा तत्स्तम्भद्वयाग्रे सूत्रद्वयं बढ़ा तत्सू. त्रद्वयं कर्णाकारेण इतरेतरस्तम्भमूलं वा तत्स्तम्भमूलमतिक्रम्य वा संस्पृ. श्य तत्कर्णाकारसूत्रदयस्पर्शनस्थानादारभ्य अधःस्थितभूमिपर्यन्तं तन्मध्ये एकं सूत्रं प्रसार्य तत्सूत्रप्रमाणसङ्ख्यैव अन्तरावलम्बकसंज्ञा भवति । अन्तरावलम्बकस्पर्शनस्थानादारभ्य तस्यां भूम्यामुभयपार्श्वयोः कर्णाकारसूत्रद्वयस्पर्शनपर्यन्तमावाधासंज्ञा स्यात् । तदन्तरावलम्वकसङ्यानय. नस्य आबाधासङ्ख्यानयनस्य च सूत्रम् स्तम्भौ रज्वन्तरभूहतौ खयोगाहृतौ च भूगुणिती । आबाधे ते वामप्रक्षेपगुणोऽन्तरवलम्बः ॥ १८०३ ॥ __ अत्रोद्देशकः । षोडशहस्तोच्छ्रायौ स्तम्भाववनिश्च षोडशोद्दिष्टौ । आबाधान्तरसङ्ख्यामत्राप्यवलम्बकं ब्रूहि ॥ १८१३॥ स्तम्मैकस्योच्छ्रायः षट्त्रिंशदिशतिद्वितीयस्य ।। ममि दश हस्ताः काबाधा कोऽयमवलम्बः ॥ १८२ ॥ हादश च पश्चदश च सम्भान्तर भामरापि च चत्वारः । द्वादशकस्तम्भाग्राद्रनुः पतितान्यतो मूलात् ॥ १८३ ॥ आक्रम्य चतुर्हस्तात्परस्य मूलं तथैकहस्ताच्च । पतितापात्काबाधा कोऽस्मिन्नवलम्बको भवति ॥ १८४३। बाहुप्रतिबाहू द्वौ त्रयोदशावनिरियं चतुर्दश च । वदनेऽपि चतुर्हस्ताः काबाधा कोऽन्तरावलम्बश्च ।। १८५३ ॥ क्षेत्रमिदं मुरव भूम्योरेकैकोनं परस्पराग्राच्च । रज्जुः पतिता मूलाच्वं ब्रूयवलम्बकाबाधे ॥ १८६३ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy