SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 133 क्षेत्रगणितव्यवहारः. 138 त्रिसमचतुर अस्योदाहरणम्। गणितं सूक्ष्मं पञ्च त्रयोदश व्यावहारिकं गणितम् । त्रिसमचतुरश्रबाहून् सञ्चिन्त्य सरवे ममाचक्ष्व ॥ १६७३ ॥ व्यावहारिकस्थूलफलं सूक्ष्मफलं च ज्ञात्वा तव्यावहारिकस्थूलफलवत्सूक्ष्मगणितफलवत्समत्रिभुजानयनस्य च समवृत्तक्षेत्रव्यासानयनस्य च सूत्रम् धनवर्गान्तरमूलं यत्तन्मूलाड्विसङ्गुणितम् ।। बाहुस्त्रिसमत्रिभुजे समस्य वृत्तस्य विष्कम्भः ॥ १९८६॥ अत्रोद्देशकः । स्थूलं धनमष्टादश सूक्ष्मं त्रिघनो नवाहतः करणिः । विगणय्य सरवे कथय त्रिसमत्रिभुजप्रमाणं मे ॥ १६९ ॥ पञ्चकृतेर्व! दशगुणितः करणिर्भवेदिदं सूक्ष्मम् । स्थूलमपि पञ्चसप्ततिरेतत्को वृत्तविष्कम्भः ॥ १७०६ ॥ व्यावहारिकस्थूलफलं च सूक्ष्मगणितफलं च ज्ञात्वा तव्यावहारिकफलवत्तत्सूक्ष्मफलवद्दिसमत्रिभुजक्षेत्रस्य भभुजाप्रमाणसङ्ख्ययोरानयनस्य सूत्रम् फलवर्गान्तरमूलं द्विगुणं भूर्व्यावहारिकं बाहुः । मम्यर्धमूलभक्ते द्विसमत्रिभुजस्य करणमिदम् ।। १७१ ॥ अत्रोद्देशकः । सूक्ष्मधनं षष्टिरिह स्थूलधनं पधषष्टिरुद्दिष्टम् । गणयित्वा हि सरवे हिसमत्रिभुजस्य मुजसङ्ख्याम् ॥ १७२ ।। For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy