SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 गणितसारसग्रहः. खाष्टहतात्सेष्टकृतेः कृतिमूलं चेष्टमितरदितरहृतम् । ज्येष्ठं स्वल्पा?नं स्वल्पार्ध तत्पदेन चेष्टेन ॥ १६० ॥ क्रमशो हत्वा च तयोः सङ्कमणे भूभुजौ भवतः । इष्टार्धमितरदोः स्याद्विषमत्रकोणके क्षेत्रे ॥ १६१३ ॥ अत्रोद्देशकः । हे रूपे सूक्ष्मफलं विषमात्रिभुजस्य रूपाणि । त्रीणीष्ठं भूदोषो कथय सरवे गणिततत्त्वज्ञ ॥ १६२३ ॥ सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समटत्तक्षेत्रानयनस्त्रम् गणितं चतुरभ्यस्तं दशपदभक्तं पदे भवेद्यासः । सूक्ष्मं समवृत्तस्य क्षेत्रस्य च पूर्ववत्फलं परिधिः ॥ १६३ ।। भत्रोद्देशकः । समवृत्तक्षेत्रस्य च सूक्ष्मफलं पञ्च निर्दिष्टम् । विष्कम्भः को वास्य प्रगणय्य ममाशु तं कथय ॥ १६४ ।। व्यावहारिकगणितफलं च सूक्ष्मफलं च ज्ञात्वा तव्यावहारिकफलवतत्सूक्ष्मगणितफलवाविसमचतुरश्रक्षेत्रानयनस्य त्रिसमचतुरश्रक्षेत्रानयनस्य च सूत्रम् धनवर्गान्तरपदयुतिवियुतीष्टं भूमुरवे भुजे स्थूलम् । द्विसमे सपदस्थूलात्पदयुतिवियुतीष्टपदहृतं त्रिसमे ॥ १६५३ ॥ ___ अत्रोद्देशकः । गणितं सूक्ष्मं पञ्च त्रयोदश व्यावहारिकं गणितम् । द्विसमचतुरश्रभमुरवदोषः के षोडशेच्छा च ॥ १६६३ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy