________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132
गणितसारसग्रहः. खाष्टहतात्सेष्टकृतेः कृतिमूलं चेष्टमितरदितरहृतम् । ज्येष्ठं स्वल्पा?नं स्वल्पार्ध तत्पदेन चेष्टेन ॥ १६० ॥ क्रमशो हत्वा च तयोः सङ्कमणे भूभुजौ भवतः । इष्टार्धमितरदोः स्याद्विषमत्रकोणके क्षेत्रे ॥ १६१३ ॥
अत्रोद्देशकः । हे रूपे सूक्ष्मफलं विषमात्रिभुजस्य रूपाणि ।
त्रीणीष्ठं भूदोषो कथय सरवे गणिततत्त्वज्ञ ॥ १६२३ ॥ सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समटत्तक्षेत्रानयनस्त्रम्
गणितं चतुरभ्यस्तं दशपदभक्तं पदे भवेद्यासः । सूक्ष्मं समवृत्तस्य क्षेत्रस्य च पूर्ववत्फलं परिधिः ॥ १६३ ।।
भत्रोद्देशकः । समवृत्तक्षेत्रस्य च सूक्ष्मफलं पञ्च निर्दिष्टम् । विष्कम्भः को वास्य प्रगणय्य ममाशु तं कथय ॥ १६४ ।।
व्यावहारिकगणितफलं च सूक्ष्मफलं च ज्ञात्वा तव्यावहारिकफलवतत्सूक्ष्मगणितफलवाविसमचतुरश्रक्षेत्रानयनस्य त्रिसमचतुरश्रक्षेत्रानयनस्य च सूत्रम्
धनवर्गान्तरपदयुतिवियुतीष्टं भूमुरवे भुजे स्थूलम् । द्विसमे सपदस्थूलात्पदयुतिवियुतीष्टपदहृतं त्रिसमे ॥ १६५३ ॥
___ अत्रोद्देशकः । गणितं सूक्ष्मं पञ्च त्रयोदश व्यावहारिकं गणितम् । द्विसमचतुरश्रभमुरवदोषः के षोडशेच्छा च ॥ १६६३ ॥
For Private and Personal Use Only