SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir · क्षेत्रगणितव्यवहारः. ii सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समत्रिबाहुक्षेत्रस्य बाहुसङ्ख्यानपनसूत्रम् गणितं तु चतुर्गुणितं वर्गीकृत्वा' मजेत् त्रिभिर्लब्धम् । त्रिभुजस्य क्षेत्रस्य च समस्य बाहोः कृतेर्वर्गम् ।। १५४॥ __ अत्रोद्देशकः । कस्यापि समय क्षेत्रस्य च गणितमुद्दिष्टम् । रूपाणि त्रीण्येव ब्रूहि प्रगणय्य में बाहुम् ।। १५५ ।। सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तत्सूक्ष्मगणितफलवट्विसमत्रिबाहु. क्षेत्रस्य मुजभूम्यवलम्बकसख्यानयनसूत्रम् इच्छाप्तधनेच्छाकृतियुतिमूलं दोः क्षितिर्द्विगुणितेच्छा । इच्छाप्तधनं लम्बः क्षेत्रे द्विसमत्रिबाहुजन्ये स्यात् ।। १५६॥ अत्रोद्देशकः । कस्यापि क्षेत्रस्य द्विसमत्रिमुजम्य सूक्ष्मगणितमिनाः । त्रीणीच्छा कथय सरवे भुजभूम्यवलम्बकानाशु ।। १५७ ॥ सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तत्सूक्ष्मगणितफलवद्विषमत्रिभुजानयनस्य सूत्रम्--- भष्टगुणितेष्टकृतियुतधनपदघनमिष्टपदहदिष्टार्धम् । भूः स्याबूनं द्विपदाहृतेष्टवर्गे भुजे च सङ्कमणम् ।। १५८ ॥ अलोद्देशकः । कस्यापि विषमबाहोस्व्यश्रक्षेत्रस्य सूक्ष्मगणितमिदम् । हे रूपे निर्दिष्टे त्रीणीष्टं भूमिबाहवः के स्युः ॥ १५९३ ॥ पुनरपि सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तत्फलवद्विषमत्रिभुजानयनसूत्रम् 'वर्गीकृत्वा ought to be वर्गीकृत्य: but this form will not suit the require. ments of the metre. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy