SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 . गणितसारसङ्ग्रहः. आयतचतुरश्रक्षेत्रद्वये रज्जसङ्ख्यायां सदृक्षायां सत्यां द्वितीयक्षेत्रफलात् प्रथमक्षेत्रफले द्विगुणिते सति, अथवा क्षेत्रद्वयेऽपि क्षेत्रफले सडशे सति प्रथमक्षेत्रस्प रज्जुसङ्ख्याया अपि द्वितीयक्षेत्ररजुसङ्ख्यायां द्विगुणायां सत्यम्, अथवा क्षेत्रद्वये प्रथमक्षेत्ररज्जुसङ्ख्याया अपि द्वितीयक्षेत्रस्य रज्जुसङ्ख्यायां द्विगुणायां सत्यां द्वितीयक्षेत्रफलादपि प्रथमक्षेत्रफले द्विगुणे सति, तत्तत्क्षेत्रद्वयस्यानयनसूत्रम् स्वाल्पहतरज्जुधनहतकृतिरिष्टप्नव कोटिस्स्यात् । व्येका दोस्तुल्यफलेऽन्यत्राधिकगणितगुणितेष्टम् ॥ १३१ ॥ व्येकं तदूनकोटिः त्रिगुणा दोः स्यादथान्यस्य । रज्ज्वर्धवर्गराशेरिति पूर्वोक्तेन सूत्रेण । तद्गणितरज्जमितितः समानयेत्तगुजाकोटी ॥ १३३ ॥ अत्रोद्देशकः । असमव्यासायामक्षेत्रे द्वे द्वावथेष्टगुणकारः । प्रथमं गणितं द्विगुणं रज्जू तुल्ये किमत्र कोटिभुजे ॥ १३४ ॥ आयतचतुरश्रे द्वे क्षेत्रे द्वयमेव गुणकारः । गणितं सदृशं रज्जुढिगुणा प्रथमात् द्वितीयस्य ॥ १३५ ।। आयतचतुरश्रे द्वे क्षेत्रे प्रथमस्य धनमिह द्विगुणम् । द्विगुणा द्वितीयरज्जुस्तयोर्भुजां कोठिमपि कथय ॥ १३६ ।। हिसमत्रिभुजक्षेत्रयोः परस्पररज्जधनसमानसङ्ख्ययोरिष्टगुणकगुणितरजुषनवतोर्वा द्विसमत्रिभुजक्षेत्रद्वयानयनसूत्रम् रज्जुकृतिनान्योन्यधनाल्पाप्तं षड्विनमल्पमेकोनम् । तच्छेषं द्विगुणाल्पं बीजे तज्जन्ययोर्भुजादयः प्राग्वत् ॥ १३७ ।। अत्रोद्देशकः। द्विसमत्रिभुजक्षेत्रद्वयं तयोः क्षेत्रयोस्समं गणितम् । रज्जू समे तयोस्स्यात् को बाहुः का भवेद्रूमिः ॥ १३८ । For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy