________________
Shri Mahavir Jain Aradhana Kendra
124
त्रम्
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः.
विषमचतुरश्रक्षेत्रस्य मुखभूभुजावलम्बक कर्णाबाधाधनानयनस्
ज्येष्ठास्पान्योन्यहीन श्रुतिहतभुजकोटी मुजे भूमुखे ते कोथ्योरन्योन्यदोभ्यां हतयुतिरथ दोर्घातयुकोटिघातः ।
कर्णावरपश्रुतिनावनधिकभुजकोट्याहतौ लम्बकौ तावाबाचे कोटिदोर्भाववनिविवरके कर्णघातार्थमर्थः ॥ १०३ ॥ अत्रोदेशकः ।
एकद्विकद्विक त्रिकजन्ये चोत्थाप्य विषमचतुर । मुख भूभुजाबलम्बककर्णाबाधाधनानि वद ।। १०४ ॥ पुनरपि विषमचतुरश्रानयनसूत्रम्-
स्व श्रुतितिगुणितो ज्येष्ठभुजः कोटिरपि थरा वदनम् । कर्णाभ्यां सङ्गुणितावुभयभुजावल्पभुजकोटी ॥ १०९३ ॥ ज्येष्ठ कोटिवियुतिर्द्विधाल्पभुजकोटिताडिता युक्ता । द्वस्वभुज कोटियुतिगुणपृथुकोव्याल्पश्रुतिनको कर्णौ ॥ १०६ ॥ अल्पश्रुतिहृतकर्णाल्पकोटिभुजसंहती पृथग्लम्बौ । तद्भुजयुतिवियुतिगुणात्पदमावाधे फलं श्रुतिगुणार्धम् ॥ १०७ ॥ एकस्माज्जन्यागतचतुरश्राद्दिसमत्रिभुजानयनसूत्रम्
कर्णे मुजद्वयं स्याद्वाहुर्द्विगुणीकृतो भवेद्भूमिः । कोटिरवलम्बकोऽयं द्विसमत्रिभुजे धनं गणितम् || १०८ ॥ अत्रोद्देशकः । त्रिकपचकबीजोत्थहिसमत्रिभुजस्य गणक जाहू हौ । भूमिमवलम्बकं च प्रगणय्याचक्ष्व मे शीघ्रम् ॥ १०९ ॥
For Private and Personal Use Only