SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 124 त्रम् www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः. विषमचतुरश्रक्षेत्रस्य मुखभूभुजावलम्बक कर्णाबाधाधनानयनस् ज्येष्ठास्पान्योन्यहीन श्रुतिहतभुजकोटी मुजे भूमुखे ते कोथ्योरन्योन्यदोभ्यां हतयुतिरथ दोर्घातयुकोटिघातः । कर्णावरपश्रुतिनावनधिकभुजकोट्याहतौ लम्बकौ तावाबाचे कोटिदोर्भाववनिविवरके कर्णघातार्थमर्थः ॥ १०३ ॥ अत्रोदेशकः । एकद्विकद्विक त्रिकजन्ये चोत्थाप्य विषमचतुर । मुख भूभुजाबलम्बककर्णाबाधाधनानि वद ।। १०४ ॥ पुनरपि विषमचतुरश्रानयनसूत्रम्- स्व श्रुतितिगुणितो ज्येष्ठभुजः कोटिरपि थरा वदनम् । कर्णाभ्यां सङ्गुणितावुभयभुजावल्पभुजकोटी ॥ १०९३ ॥ ज्येष्ठ कोटिवियुतिर्द्विधाल्पभुजकोटिताडिता युक्ता । द्वस्वभुज कोटियुतिगुणपृथुकोव्याल्पश्रुतिनको कर्णौ ॥ १०६ ॥ अल्पश्रुतिहृतकर्णाल्पकोटिभुजसंहती पृथग्लम्बौ । तद्भुजयुतिवियुतिगुणात्पदमावाधे फलं श्रुतिगुणार्धम् ॥ १०७ ॥ एकस्माज्जन्यागतचतुरश्राद्दिसमत्रिभुजानयनसूत्रम् कर्णे मुजद्वयं स्याद्वाहुर्द्विगुणीकृतो भवेद्भूमिः । कोटिरवलम्बकोऽयं द्विसमत्रिभुजे धनं गणितम् || १०८ ॥ अत्रोद्देशकः । त्रिकपचकबीजोत्थहिसमत्रिभुजस्य गणक जाहू हौ । भूमिमवलम्बकं च प्रगणय्याचक्ष्व मे शीघ्रम् ॥ १०९ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy