SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 123 क्षेत्रगणितव्यवहारः. कोटिसख्यां ज्ञात्वा भुजाकर्णसङ्ख्यानयनस्य च भुजसङ्ख्य ज्ञात्वा कोटिकर्णसङ्ख्यानधनस्य च कर्णसङ्ख्यां ज्ञात्वा कोटिभुजासल्यानयनस्य च सूत्रम् -- कोटिकृतेश्छेदाप्त्योस्सङ्कमणे श्रुतिभुजौ भुजकृतेर्वा । अथवा श्रुतीष्टकृत्योरन्तरपदमिष्टमपि च कोटिभुजे ॥ ९७ ॥ व अत्रोद्देशकः। कस्यापि कोटिरेकादश बाहुष्षष्टिरन्यस्य । श्रुतिरेकषष्टिरन्यस्यानुक्तान्यत्र मे कथय ।। ९८६॥ द्विसमचतुरश्रक्षेत्रस्यानयनप्रकारस्य सूत्रम्--- जन्यक्षेत्रभुजाहारफलजप्राग्जन्यकोव्योर्युतिभूरास्यं वियुतिर्भुजा श्रुतिरथाल्पाल्पा हि कोटिर्भवेत् । आबाधा महती श्रुतिः श्रुतिरभूज्येष्ठं फलं स्यात्फलं बाहुस्स्यादवलम्बको द्विसमकक्षेत्रे चतुर्बाहुके ॥ ९९ ॥ अत्रोद्देशकः । चतुरश्रक्षेत्रस्य द्विसमस्य च पञ्चषटूबीजस्य ।। मुरवभूमुजावलम्बककर्णाबाधाधनानि वद ॥ १०० ।। त्रिसमचतुरश्रक्षेत्रस्य मुरवभूभुनावलम्बककर्णाबाधाधनानयनसू भुजपदहतबीजान्तरहतजन्यधनाप्तभागहाराभ्याम् । तद्भुनकोटिभ्या च द्विसम इव त्रिसमचतुरश्रे ॥ १०१ ॥ . अत्रोदेशकः। चतुरप्रक्षेत्रस्य त्रिसमस्यास्य द्विकत्रिकखबीजस्य । मुखमभुजावलम्बककर्णाबाधाधनानि वद ॥ १०२१ ॥ 11-A For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy