________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
123
क्षेत्रगणितव्यवहारः. कोटिसख्यां ज्ञात्वा भुजाकर्णसङ्ख्यानयनस्य च भुजसङ्ख्य ज्ञात्वा कोटिकर्णसङ्ख्यानधनस्य च कर्णसङ्ख्यां ज्ञात्वा कोटिभुजासल्यानयनस्य च सूत्रम् --
कोटिकृतेश्छेदाप्त्योस्सङ्कमणे श्रुतिभुजौ भुजकृतेर्वा । अथवा श्रुतीष्टकृत्योरन्तरपदमिष्टमपि च कोटिभुजे ॥ ९७ ॥
व अत्रोद्देशकः। कस्यापि कोटिरेकादश बाहुष्षष्टिरन्यस्य ।
श्रुतिरेकषष्टिरन्यस्यानुक्तान्यत्र मे कथय ।। ९८६॥ द्विसमचतुरश्रक्षेत्रस्यानयनप्रकारस्य सूत्रम्---
जन्यक्षेत्रभुजाहारफलजप्राग्जन्यकोव्योर्युतिभूरास्यं वियुतिर्भुजा श्रुतिरथाल्पाल्पा हि कोटिर्भवेत् । आबाधा महती श्रुतिः श्रुतिरभूज्येष्ठं फलं स्यात्फलं बाहुस्स्यादवलम्बको द्विसमकक्षेत्रे चतुर्बाहुके ॥ ९९ ॥
अत्रोद्देशकः । चतुरश्रक्षेत्रस्य द्विसमस्य च पञ्चषटूबीजस्य ।। मुरवभूमुजावलम्बककर्णाबाधाधनानि वद ॥ १०० ।। त्रिसमचतुरश्रक्षेत्रस्य मुरवभूभुनावलम्बककर्णाबाधाधनानयनसू
भुजपदहतबीजान्तरहतजन्यधनाप्तभागहाराभ्याम् । तद्भुनकोटिभ्या च द्विसम इव त्रिसमचतुरश्रे ॥ १०१ ॥
. अत्रोदेशकः। चतुरप्रक्षेत्रस्य त्रिसमस्यास्य द्विकत्रिकखबीजस्य । मुखमभुजावलम्बककर्णाबाधाधनानि वद ॥ १०२१ ॥ 11-A
For Private and Personal Use Only