SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 क्षेत्रगणितव्यवहारः. वृत्तक्षेत्रत्रयस्थान्योऽन्यस्पर्शनाजातस्यान्तरास्थितक्षेत्रस्य सूक्ष्मफलानपनसूत्रम विष्कम्भमानसमकत्रिभुजक्षेत्रस्य सूक्ष्मफलम् ।। वृत्तफलार्धविहीनं फलमन्नरजं त्रयाणां स्यात् ॥ ८४३ ॥ . अत्रोद्देशकः । विष्कम्भचतुष्काणां वृत्तक्षेत्रत्रयाणां च । अन्योऽन्यस्टष्टानामन्तरजक्षेत्रसूक्ष्मगणितं किम् ॥ ८५३ ॥ परश्रक्षेत्रस्य कर्णावलम्बकसूक्ष्मफलानथनसूत्रम्मुजभुजकातकृतिवर्गा द्वित्रित्रिगुणा यथाक्रमेणैव । श्रुत्यवलम्बकळतिधनकतयश्च षडके क्षेत्रे ॥ ८६ ॥ अत्रोद्देशकः । मुजषटूक्षेत्रे द्वौ द्वौ दण्डौ प्रतिभुजं स्याताम् । अस्मिन् श्रुत्यवलम्बकसूक्ष्मफलानां च वर्गाः के ॥ ८७ ॥ वर्गस्वरूपकरणिराशीनां युतिप्तङयानयनस्य च तेषां वर्गस्वरूपकरणिराशीनां यथाक्रमेण परस्परवियुतितः शेषसङ्ख्यानयनस्य च सूत्रम् केनाप्यपवर्तितफलपदयोगवियोगकृतिहताच्छेदात् । मूलं पदयुतिवियुती राशीनां विद्धि करणिगणितमिदम् ॥ ८॥ अत्रोदेशकः। षोडशषट्त्रिंशच्छतकरणीनां वर्गमूलपिण्डं मे। मग चैतत्पदशेषं कथय सरवे गणिततच्वज्ञ ॥ ८९३ ॥ हात सूक्ष्मगणितं समाप्तम् ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy