________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
119
क्षेत्रगणितव्यवहारः यवाकारक्षेत्रस्य च धनुराकारक्षेत्रस्य च सूक्ष्मफलानयनसूत्रम्इषुपादगुणश्च गुणो दशपदगुणितश्च भवति गणितफलम् । यवसंस्थानक्षेत्रे धनुराकारे च विज्ञेयम् ।। ७०६॥
अत्रोद्देशकः। हादशदण्डायामो मुरवद्वयं सूचिरपि च विस्तारः । चत्वारो मध्येऽपि च यवसंस्थानस्य किं तु फलम् ।। ७१३ ।। धनुराकारसंस्थाने ज्या चतुर्विंशतिः पुनः । चत्वारोऽस्येषुरुद्दिष्टस्सूक्ष्मं किं तु फलं भवेत् ॥ ७२३ ॥ धनुराकारक्षेत्रस्य धनुःकाष्ठवाणप्रमाणानयनसूत्रम्
शरवर्गः षड्गुणितो ज्यावर्गसमन्वितस्तु यस्तस्य । मूलं धनुर्गुणेषुप्रसाधने तत्र विपरीतम् ॥ ७३६ ॥ विपरीतक्रियायां सूत्रम्-- गुणचापकृतिविशेषात्तर्कहतात्पदमिषुः समुद्दिष्टः । शरवर्गात् षड्डुणितादूनं' धनुषः कृतेः पदं जीवा ॥ ७४६ ।।
अत्रोद्देशकः। धनुराकारक्षेत्रे ज्या द्वादश षट् शरः काष्ठम् । न ज्ञायते सरवे त्वं का जीवा कश्शरस्तस्य ॥ ७५३ ॥
मृदङ्गनिभक्षेत्रस्य च पणवाकारक्षेत्रस्य च वजाकारक्षेत्रस्य च सूक्ष्मफलानयनसूत्रम्
मुरवगुणितायामफलं खधनुःफलसंयुतं मृदङ्गनिभे । तत्पणववजनिभयोर्धनुःफलोनं तयोरुभयोः ॥ ७६३ ।।
नष्क्रतः
The reading in both Band M is 45 given above; but पदं जविा gives the required meaning.
For Private and Personal Use Only