SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 118 www.kobatirth.org गणितसारस ज्वन्दः आयतवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम् व्यासकृतिष्षङ्गणिता द्विसङ्गणायाम कृतियुता (पदं) परिधिः । व्यासचतुर्भागगुणश्चायतवृत्तस्य सूक्ष्मफलम् ॥ १३ ॥ अत्रोद्देशकः । आयतवृत्तायामः षट्त्रिंशद्द्वादशास्य विष्कम्भः । कः परिधिः किं गणितं सूक्ष्मं विगणय्य मे कथय ॥ ६४ ॥ शङ्खकारक्षेत्रस्य सूक्ष्मफलानयनसूत्रम् वदनानो व्यासो दशपदगुणितो भवेत्परिक्षेपः । मुखदलरहितव्यासार्धवर्गमुखचरणकृतियोगः ॥ ६५ ॥ दशपदगुणितः क्षेत्रे कम्बुनिभे सूक्ष्मफलमेतत् ।। ६५३ ॥ अत्रोद्देशकः । नसूत्रम् - Acharya Shri Kailassagarsuri Gyanmandir व्यासोऽष्टादश दण्डा मुखविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं सूक्ष्मं तत्कम्बुकावृत्ते ॥ ६६३ ॥ बहिश्चक्रवालवृत्तक्षेत्रस्य चान्तश्चक्रवालवृत्तक्षेत्रस्य च सूक्ष्मफलानय निर्गमसहितो व्यासो दशपदनिर्गमगुणो बहिर्गणितम् । रहितोऽधिगमेनासावभ्यन्तरचक्रवालवृत्तस्य ॥ ६७ ॥ अत्रोद्देशकः । व्यासोऽष्टादश दण्डाः पुनर्बहिर्निर्गतास्त्रयो दण्डाः । सूक्ष्मगणितं वद त्वं बहिरन्तश्चक्रवालवृत्तस्य ॥ ६८ ॥ व्यासोऽष्टादश दण्डा अन्तः पुनरधिगताश्च चत्वारः । सूक्ष्मगणितं वद त्वं चाभ्यन्तरचक्रवालवृत्तस्य ॥ ६९ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy