SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 114 गणितसारसङ्ग्रहः वाकारमर्दलाकार पणवाकारवज्जाकाराणां क्षेत्राणां व्यावहारिक फलानयनसूत्रम्- Acharya Shri Kailassagarsuri Gyanmandir यवमुरज पणवशक्रायुधसंस्थान प्रतिष्ठितानां तु । मुखमध्यसमासार्धं त्वायामगुणं फलं भवति ॥ ३२ ॥ अत्रोद्देशकः । यवसंस्थानक्षेत्रस्यायामोऽशीतिरस्य विष्कम्भः । मध्यश्चत्वारिंशत्फलं भवेत्किं ममाचक्ष्व ॥ ३३ ॥ आयामोऽशीतिरयं दण्डा मुखमस्य विंशतिर्मध्ये । चत्वारिंशत्क्षेत्रे मृदङ्गसंस्थान के ब्रूहि ॥ ३४ ॥ पणवाकारक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः । मुवयोर्विस्ताऽष्टौ मध्ये दण्डास्तु चत्वारः ॥ ३५ ॥ वज्राकृतेस्तथास्य क्षेत्रस्य षडग्रनवतिरायामः । मध्ये सूचिर्मुखयोस्त्रयोदश त्र्यंशसंयुता दण्डाः || ३१ ॥ उभयनिषेधादिक्षेत्रफलानयनसूत्रम् - व्यासात्त्वायामगुणाद्विष्कम्भार्धप्रदीर्घमुत्सृज्य । त्वं वद निषेधमुभयोस्तदर्धपरिहीणमेकस्य ॥ ३७ ॥ अत्रोद्देशकः । आयामः षट्त्रिंशद्विस्तारोऽष्टादशैव दण्डास्तु । उभयनिषेधे किं फलमेकनिषेधे च किं गणितम् ॥ ३८ ॥ बहुविधवज्जाकाराणां क्षेत्राणां व्यावहारिक फलानयनसूत्रम् —' रज्ज्वर्ध कृतित्र्यंशो बाहविभक्तो निरेकबाहुगुणः । सर्वेषामश्रवत फलं हि बिम्बान्तरे चतुर्थांशः ॥ ३९ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy