SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रक व्यवहारः अपराधदाहरणम् । षड़ योजनानि कश्चित्पुरुषस्त्वपरः प्रयाति च त्रीणि । उभयोरभिमुखगत्योरष्टोत्तरशतकयोजनं गम्यम् । प्रत्येकं च तयोः स्यात्कालः किं गणक कथय मे शीघ्रम् ॥ ३२९ ॥ सङ्कलितसमागमकालयोजनानयनसूत्रम् - उभयोराद्योश्शेषश्चयशेषहृतो द्विसङ्गुणः सैकः । युगपत्प्रयाणयोस्स्यान्मार्गे तु समागमः कालः || ३२२३ ॥ अत्रोद्देशकः । चत्वार्याद्यष्टोत्तरमेको गच्छत्यथो द्वितीयो ना । द्वौ प्रचयश्च दशादिः समागमे कस्तयोः कालः || ३२३३ ॥ वृद्ध्युत्तरहीनोत्तरयोस्समागमकालानयनसूत्रम् शेषश्चाद्योरुभयोश्चययुतदल भक्तरूपयुतः । युगपत्प्रयाणकृतयोर्मार्गे संयोगकालः स्यात् ॥ ३२४ ॥ 'अत्रोद्देशकः । पश्वाद्यष्टोत्तरतः प्रथमो नाथ द्वितीयनरः । 107 For Private and Personal Use Only आदिः पश्ञ्चन्ननव प्रचयो हीनोऽष्ट योगकालः कः || ३२५३ ॥ शघ्रिगतिमन्दगत्योस्समागमकालानयनसूत्रम् मन्दगतिशीघ्रगत्योरेकाशागमनमत्र गम्यं यत् । तद्गत्यन्तरभक्तं लब्धदिनैस्तैः प्रयाति शीघ्रोऽल्पम् ॥ ३२६ ॥ अत्रोद्देशकः । नवयोजनानि कश्चित्प्रयाति योजनशतं गतं तेन । प्रतिदूतो व्रजति पुनस्त्रयोदशामोति कैर्दिवसैः ॥ ३२७ ॥ 10-A
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy