SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 गणितसारसङ्ग्रहः विपरीतकरणानयनसूत्रम्-- प्रत्युत्पन्ने भागो भागे गुणितोऽधिके पुनश्शोध्यः । वर्गे मूलं मूले वर्गों विपरीतकरणमिदम् ॥ २८६ ॥ अत्रोदेशकः । सप्तहृते को राशिस्त्रिगुणो वर्गीकृतः शरैर्युक्तः । त्रिगुणितपञ्चांशहतस्त्वर्धितमूलं च पञ्चरूपाणि ॥ २८७ ॥ साधारणशरपरिध्यानयनसूत्रम्-- शरपरिधित्रिकमिलनं वर्गितमेतत्पुनस्त्रिभिस्सहितम् । द्वादशहतेऽपि लब्धं शरसङ्ख्या स्यात्कलापकाविष्टा ॥२८८ ॥ अत्रोद्देशकः । परिधिशरा अष्टादश तूणीरस्थाः शराः के स्युः । गणितज्ञ यदि विचित्रे कुट्ठीकारे श्रमोऽस्ति ते कथय ॥ २८९ ।। इति मिश्रकव्यवहारे विचित्रकुट्टीकारः समाप्तः । श्रेढीबद्धसङ्कलितम् । इतः परं मिश्रकगणिते श्रेढीबद्धसङ्कलितं व्याख्यास्यामः । हीनाधिकचयसङ्कलितधनानयनसूत्रम् व्येकार्ध पदोनाधिकचयघातोनान्वितः पुनः प्रभवः । गच्छाभ्यस्तो हीनाधिकचयसमुदायसङ्कलितम् ॥ २९० ॥ अत्रोद्देशकः । चतुरुत्तरदश चादिर्हानचयस्त्रीणि पञ्च गच्छः किम् । द्वावादिईद्धिचयः षट् पदमष्टौ धनं भवेदत्र ॥ २९१ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy