________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
राशिद्वित्र्यंशोनस्त्रि सप्तभागान्वितस्स एव पुनः ।
मूलं यच्छति कोऽसौ कथय विचिन्त्याशु तं गणक ॥। २७८
इष्टसङ्ख्याहीनयुक्तवर्गमूलानयनसूत्रम् - उद्दिष्टो यो राशिस्त्वर्थीकृतवर्गितोऽथ रूपयुतः । यच्छति मूलं स्वेष्टात्संयुक्ते चापनीते च ॥ २७९३ ॥ अत्रोद्देशकः ।
||
दशभिस्तम्मिश्रोऽयं दशभिस्तैर्वर्जितस्तु संशुद्धम् । यच्छति मूलं गणक प्रकथय सञ्चिन्त्य राशि मे ॥ २८० ॥ इष्टवर्गीकृत राशिद्वयादिष्टघ्नादन्तरमूलादिष्टानयन सूत्रम्-सैष्टव्येष्टा वर्षीकृत्याथ वर्गितौ राशी । एताविष्टघ्नावथ तद्विश्लेषस्य मूलमिष्टं स्यात् ॥ २८१३ ॥ अत्रोद्देशकः ।
101
युतहीन प्रक्षेपकगुणकारानयनसूत्रम्-
संवर्गितेष्टशेषं द्विष्ठं रूपेष्टयुतगुणाभ्यां तत् ।
विपरीताभ्यां विभजेत्प्रक्षेपौ तत्र हीनौ वा ॥ २८५ ॥
अत्रोद्देशकः ।
त्रिक पश्चकसंवर्गः पञ्चदशाष्टादशैव चेष्टमपि । इष्टं चतुर्दशात्र प्रक्षेपः कोऽत्र हानिर्वा ॥ २८५ ॥
For Private and Personal Use Only
योकीचिर्गीकृतशी गुणिती तु सैकसप्तत्या । सद्दिश्लेषपदं स्यादेकोत्तरसप्ततिश्व राशी कौ ||
विगणय्य चित्रकुट्टिकगणितं यदि वेत्सि गणक मे ब्रूहि ॥ २८३ ॥
"