SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः वणिजः पञ्च स्वस्वादधु पूर्वस्य दत्त्वा तु । समवित्ताः सञ्चिन्त्य च किं तेषां ब्रूहि हस्तगतम् ॥ २६३३ ॥ वणिजष्षट् स्वधनावित्रिभागमात्रं क्रमेण तज्ज्येष्ठाः । . वखानुजाय दत्त्वा समवित्ताः किं च हस्तगतम् ॥ २६४ ॥ परस्परहस्तगतधनसङ्ख्यामात्रधनं दत्त्वा समधनानयनसूत्रम्वाञ्छाभक्तं रूपं पदयुतमादावुपर्युपर्येतत् । संस्थाप्य सैकवाञ्छागुणितं रूपोनमितरेषाम् ॥ २६५ ॥ अत्रोद्देशकः । वणिजस्त्रयः परस्परकरस्थधनमेकतोऽन्योन्यम् । दत्त्वा समवित्ताः स्युः किं स्याद्धस्तस्थितं द्रव्यम् ॥ २६६३ ॥ वणिजश्चत्वारस्तेऽप्यन्योन्यधनार्धमात्रमन्यस्मात् । खलित्य परस्परतः समवित्ताः स्युः कियत्करस्थधनम् ।। २६७. जयापजययोलीमानयनसूत्रम्स्वस्वच्छेदांशयुती स्थाप्योर्ध्वाधर्यतः क्रमोत्क्रमशः । अन्योन्यच्छेदांशकगुणितौ वजापवर्तनक्रमशः ॥ २६८६ ॥ 'छेदांशक्रमवस्थिततदन्तराभ्यां क्रमेण सम्भक्तौ । खांशहरघ्नान्यहरौ वाञ्छानौ व्यस्ततः करस्थमितिः ॥ २६९३ ॥ अत्रोद्देशकः। दृष्टा कुकुटयुद्धं प्रत्येकं तौ च कुक्कुटिकौ । उक्तौ रहस्यवाक्यैर्मन्त्रौषधशक्तिमन्महापुरुषेण ॥ २७०३ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy